SearchBrowseAboutContactDonate
Page Preview
Page 629
Loading...
Download File
Download File
Page Text
________________ 616 धातुरत्नाकर द्वितीय भाग आ. कीट्यात् कीट्यास्ताम् कोट्यासुः ह्य. अश्वाठयत अश्वाठयेताम् अश्वाठयन्त श्व. कीटयिता कीटयितारौ कीटयितारः अ. अशिश्वठत अशिश्वठेताम अशिश्वठन्त भ. कीटयिष्यति कीटयिष्यतः कीटयिष्यन्ति प. श्वाठयाञ्चके श्वाठयाञ्चक्राते 'श्वाठयाञ्चक्रिरे क्रि. अकोटयिष्यत् अकीटयिष्यताम् अकीटयिष्यन आ. श्वाठयिषीष्ट श्वाठयिषीयास्ताम् श्वाठयिषीरन् आत्मनेपद श्व. श्वाठयिता श्वाठयितारौ श्वाठयितारः व. कीटयते कीटयेते कीटयन्ते भ. श्वाठयिष्यते श्वाठयिष्येते श्वाठयिष्यन्ते स. कीटयेत कीटयेयाताम् कीटयेरन् क्रि. अश्वाठयिष्यत अश्वाठयिष्येताम् अश्वाठयिष्यन्त प. कीटयताम् कीटयेताम् कीटयन्ताम् १६१८ श्वठुण् (श्वण्ठ्) संस्कारगत्योः । ह्या. अकोटयत अकीटयेताम् अकोटयन्त परस्मैपद अ. अचीकिटत अचीकिटेताम अचीकिटन्त व. वण्ठयति श्वण्ठयतः श्वण्ठयन्ति प. कोटयाञ्चके कीटयाञ्चक्राते कीटयाञ्चक्रिरे स. श्वण्ठयेत् श्वण्ठयेताम् श्वण्ठयेयुः आ. कीटयिषीष्ट कीटयिषीयास्ताम् कीटयिषीरन् प. श्वण्ठयतु/वण्ठयतात् श्वण्ठयताम् श्वण्ठयन्तु श्व. कोटयिता कीटयितारौ कीटयितार: अश्वण्ठयत् अश्वण्ठयताम् अश्वण्ठयन् भ. कीटयिष्यते कीटयिष्येते कीटयिष्यन्ते अ. अशश्वण्ठत् अशश्वण्ठताम् अशश्वण्ठन् क्रि. अकीटयिष्यत अकीटयिष्येताम् अकीटयिष्यन्त प. श्वण्ठयाञ्चकार श्वण्ठयाञ्चक्रतुः श्वण्ठयाञ्चक्रुः १६ १४ वटुण् (वण्ट्) विभाजने । २०५ वटुवद्रपाणि । आ. श्वण्ठ्यात् श्वण्ठ्यास्ताम् श्वण्ठ्यासुः १६१५ रुटण् (रुट्) रोष। ९४० रुटिवदूपाणि ।। श्व. श्वण्ठयिता श्वण्ठयितारौ श्वण्ठयितारः १६१६ शठण (श) संस्कारगत्योः । २२२ शठवद्रूपाणि। | भ. वण्ठयिष्यति श्वण्ठयिष्यतः श्वण्ठयिष्यन्ति १६ १७ श्वठण (श्वठ्) संस्कारगत्योः । क्रि. अश्वण्ठयिष्यत् अश्वण्ठयिष्यताम् अश्वण्ठयिष्यन् परस्मैपद आत्मनेपद व. श्वाठयति श्वाठयतः श्वाठयन्ति व. श्वण्ठयते श्वण्ठयेते श्वण्ठयन्ते स. श्वाठयेत् श्वाठयेताम् श्वाठयेयुः स. अण्ठयेत श्वण्ठयेयाताम् श्वण्ठयेरन् प. श्वाठयतु/श्वाठयतात् श्वाठयताम् श्वाठयन्तु प. वण्ठयताम् श्वण्ठयेताम् श्वण्ठयन्ताम् ह्य. अश्वाठयत् अश्वाठयताम् अश्वाठयन् ह्य. अश्वण्ठयत अश्वण्ठयेताम् अश्वण्ठयन्त अ. अशिश्वठत् अशिश्वठताम् अशिश्वठन् अ. अशश्वण्ठत अशश्वण्ठेताम अशश्वण्ठन्त प. श्वाठयाञ्चकार श्वाठयाञ्चक्रतुः श्वाठयाञ्चक्रुः प. वण्ठयाञ्चके श्वण्ठयाञ्चक्राते श्वण्ठयाञ्चक्रिरे आ. श्वाठ्यात् श्वाठ्यास्ताम् श्वाठ्यासुः आ. श्वण्ठयिषीष्ट श्वण्ठयिषीयास्ताम् श्वण्ठयिषीरन् श्व. श्वाठयिता श्वाठयितारौ श्वाठयितारः श्व. श्वण्ठयिता श्वण्ठयितारौ श्वण्ठयितारः भ. श्वाठयिष्यति श्वाठयिष्यतः श्वाठयिष्यन्ति भ. श्वण्ठयिष्यते वण्ठयिष्येते श्वण्ठयिष्यन्ते क्रि, अश्वाठयिष्यत् अश्वाठयिष्यताम् अश्वाठयिष्यन् | क्रि. अश्वण्ठयिष्यत अश्वण्ठयिष्येताम् अश्वण्ठयिष्यन्त आत्मनेपद १६१९/ १६२० व. श्वाठयते श्वाठयेते श्वाठयन्ते १६२१ गुठुण् (गुण्ठ्) वेष्टने । स. श्वाठयेत श्वाठयेयाताम् श्वाठयेरन् परस्मैपद प. श्वाठयताम् श्वाठयेताम् श्वाठयन्ताम् | व. गुण्ठयति गुण्ठयत: गुण्ठयन्ति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy