SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ 130 धातुरत्नाकर द्वितीय भाग भ. खादयिष्यति खादयिष्यतः खादयिष्यन्ति खादयिष्यसि खादयिष्यथ: खादयिष्यथ खादयिष्यामि खादयिष्याव: खादयिष्यामः क्रि. अखादयिष्यत् अखादयिष्यताम् अखादयिष्यन् अखादयिष्यः अखादयिष्यतम् अखादयिष्यत अखादयिष्यम् अखादयिष्याव अखादयिष्याम : भक्षणे खादिधातु त्मनेपदी भक्षणार्थ में खाद् धातु के आत्मनेपद में रूप नहीं होंगे २९५ बद (बद्) स्थर्ये। बादयन्ते बादयन्ति बादयथ बादयामः बादयेयुः बादयेत बादयेम बादयन्तु बादयत बादयितासि बादयितास्थः बादयितास्थ बादयितास्मि बादयितास्वः बादयितास्मः भ. बादयिष्यति बादयिष्यतः बादयिष्यन्ति बादयिष्यसि बादयिष्यथ: बादयिष्यथ बादयिष्यामि बादयिष्याव: बादयिष्यामः क्रि. अबादयिष्यत् अबादयिष्यताम् अबादयिष्यन् अबादयिष्यः अबादयिष्यतम् अबादयिष्यत अबादयिष्यम् अबादयिष्याव अबादयिष्याम आत्मनेपद व. बादयते बादयेते बादयसे बादयेथे बादयध्वे बादये बादयावहे बादयामहे स. बादयेत बादयेयाताम् बादयेरन् बादयेथाः बादयेयाथाम् बादयेध्वम् बादयेय बादयेवहि बादयेमहि प. बादयताम् बादयेताम् बादयन्ताम् बादयस्व बादयेथाम् बादयध्वम् बादयै बादयावहै बादयामहै ह्य. अबादयत अबादयेताम् अबादयन्त अबादयथाः अबादयेथाम् अबादयध्वम् अबादये अबादयावहि अबादयामहि अ. अबीबदत अबीबदेताम् अबीबदन्त अबीबदथाः अबीबदेथाम् अबीबदध्वम् अबीबदे अबीबदावहि अबीबदामहि बादयाञ्चके बादयाञ्चक्राते बादयाञ्चक्रिरे बादयाञ्चकृषे बादयाञ्चक्राथे बादयाञ्चकृदवे बादयाञ्चक्रे बादयाञ्चकृवहे बादयाञ्चकृमहे बादयाम्बभूव/बादयामास आ. बादयिषीष्ट बादयिषीयास्ताम् बादयिषीरन् . बादयिषीष्ठाः बादयिषीयास्थाम् बादयिषीदवम् बादयिषीध्वम् बादयिषीय बादयिषीवहि बादयिषीमहि श्व. बादयिता बादयितारौ बादयितार: बादयितासे बादयितासाथे बादयिताध्वे बादयाम अबादयन् परस्मैपद व. बादयति बादयतः बादयसि बादयथः बादयामि बादयावः स. बादयेत् बादयेताम् बादये: बादयेतम् बादयेयम् बादयेव प. बादयतु/बादयतात् बादयताम् बादय/बादयतात् बादयतम् बादयानि बादयाव ह्य. अबादयत् अबादयताम् अबादयः अबादयतम् अबादयम् अबादयाव अ. अबीबदत् अबीबदताम् अबीबदः अबीबदतम् अबीबदम् अबीबदाव प. बादयाञ्चकार बादयाञ्चक्रतुः बादयाञ्चकर्थ बादयाञ्चक्रथुः बादयाञ्चकार/चकर बादयाञ्चकृव बादयाम्बभूव/बादयामास आ. बाद्यात् बाद्यास्ताम् बाद्याः बाद्यास्तम् बाद्यासम् बाधास्व श्व. बादयिता बादयितारौ अबादयत अबादयाम अबीबदन् अबीबदत अबीबदाम बादयाञ्चक्रुः बादयाञ्चक्र बादयाञ्चकृम बाद्यासुः बाद्यास्त बाद्यास्म बादयितार: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy