SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) 129 भ. मन्थयिष्यति मन्थयिष्यतः मन्थयिष्यन्ति प. मान्थयाञ्चके मान्थयाञ्चक्राते मान्थयाञ्चक्रिरे क्रि. अमन्थयिष्यत् अमन्थयिष्यताम् अमन्थयिष्यन । आ. मान्थयिषीष्ट मान्थयिषीयास्ताम् मान्थयिषीरन् आत्मनेपद श्व. मान्थयिता मान्थयितारौ मान्थयितार: व. मन्थयते मन्थयेते मन्थयन्ते भ. मान्थयिष्यते मान्थयिष्येते मान्थयिष्यन्ते स. मन्थयेत मन्थयेयाताम् मन्थयेरन् क्रि. अमान्थयिष्यत अमान्थयिष्येताम् अमान्थयिष्यन्त प. मन्थयताम् मन्थयेताम् मन्थयन्ताम् ॥ अथ दान्ताः षड्विशतिः।। ह्य. अमन्थयत अमन्थयेताम् अमन्थयन्त २९४ खाद (खाद्) भक्षणे। अ. अममन्थत अममन्थेताम् अममन्थन्त परस्मैपद प. मन्थयाञ्चके मन्थयाञ्चक्राते मन्थयाञ्चक्रिरे व. खादयति खादयत: खादयन्ति आ. मन्थयिषीष्ट मन्थयिषीयास्ताम् मन्थयिषीरन् खादयसि खादयथ: खादयथ श्व. मन्थयिता मन्थयितारौ मन्थयितार: खादयामि खादयाव: खादयामः भ. मन्थयिष्यते मन्थयिष्येते . मन्थयिष्यन्ते स. खादयेत् खादयेताम् खादयेयुः क्रि. अमन्थयिष्यत अमन्थयिष्येताम् अमन्थयिष्यन्त खादये: खादयेतम् खादयेत २९२ मन्थ (मन्थ्) हिंसा-संक्लेशनयोः खादयेयम् खादयेव खादयेम (ये रूप मथु के समान ही होंगे) खादयतु/खादयतात् खादयताम् खादयन्तु २९३ माथु (माथ्) हिंसासंक्लेशनयोः। खादय/खादयतात् खादयतम् खादयत परस्मैपद खादयानि खादयाव खादयाम व. मान्थयति मान्थयतः मान्थयन्ति ह्य. अखादयत् अखादयताम् अखादयन् स. मान्थयेत् मान्थयेताम् मान्थयेयुः अखादयः अखादयतम् अखादयत प. मान्थयतु/मान्थयतात् मान्थयताम् मान्थयन्तु अखादयम् अखादयाव अखादयाम ह्य. अमान्थयत् अमान्थयताम् अमान्थयन् अ. अचखादत् अचखादताम् अचखादन् अ. अममान्थत् अममान्थताम् अममान्थन् अचखादः अचखादतम् अचखादत प. मान्थयाञ्चकार मान्थयाञ्चक्रतुः मान्थयाञ्चक्रुः अचखादम् अचखादाव अचखादाम आ. मान्थ्यात् मान्थ्यास्ताम् मान्थ्यासुः खादयाञ्चकार खादयाञ्चक्रतुः खादयाञ्चक्रुः श्व. मान्थयिता मान्थयितारौ मान्थयितारः खादयाञ्चकर्थ खादयाञ्चक्रथुः खादयाञ्चक्र भ. मान्थयिष्यति मान्थयिष्यतः मान्थयिष्यन्ति खादयाञ्चकार/चकर खादयाञ्चकव खादयाञ्चकृम क्रि. अमान्थयिष्यत् अमान्थयिष्यताम् अमान्थयिष्यन् खादयाम्बभूव/खादयामास आत्मनेपद आ. खाद्यात् खाद्यास्ताम् खाद्यासुः व. मान्थयते मान्थयेते मान्थयन्ते खाद्या: खाद्यास्तम् खाद्यास्त स. मान्थयेत मान्थयेयाताम् मान्थयेरन् खाद्यासम् खाद्यास्व खाद्यास्म प. मान्थयताम् मान्थयेताम् मान्थयन्ताम् | श्व. खादयिता खादयितारौ खादयितार: ह्य. अमान्थयत अमान्थयेताम् अमान्थयन्त खादयितासि खादयितास्थः खादयितास्थ अ. अममान्थत अममान्थेताम् अममान्थन्त खादयितास्मि खादयितास्वः खादयितास्मः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy