SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ 128 कुन्थयिषीय श्व कुन्थयिता कुन्थयिता कुन्थति भ. कुन्थयिष्यते कुन्थि कुन्थयिष्ये क्रि. अकुन्थयिष्यतः अकुन्थयिष्यथाः अकुन्थयिष्ये व. पुन्थयति स. पुन्थयेत् प. २८९ पुथु (पुन्थ्) हिंसासंक्लेशनयोः । ह्य. अपुन्थयत् अ. अपुपुन्थत् प. पुन्थयाञ्चकार आ. पुन्थ्यात् व. पुन्थयिता भ. पुन्थयिष्यति क्रि. अपुन्थयिष्यत् व. पुन्थय स. पुन्थयेत प. पुन्थयताम् पुन्थयतु / पुन्थयतात् पुन्थयताम् अपुन्थयताम् अपुपुन्थताम् पुन्थयाञ्चक्रतुः पुन्थ्यास्ताम् पुथयितारौ पुन्थयिष्यतः ह्य. अपुन्थयत अ. अपुपुन्थत प. पुन्थयाञ्चक्रे कुन्थयिषीवहि कुन्थयिषीमहि कुन्थयितारौ कुन्थयितार: कुन्थयितासाथे कुन्थयिताध्वे कुन्थयितास्वहे कुन्थयितास्महे कुन्थयिष्येते कुन्थयिष्यन्ते कुन्थि कुन्थयिष्यध्वे आ. पुन्थयिषीष्ट व. पुन्थयिता भ. पुन्थयिष्यते क्रि. अपुन्थयिष्यत कुन्थयिष्यामहे कुन्थयिष्यावहे अकुन्थयिष्येताम् अकुन्थयिष्यन्त अकुन्थयिष्येथाम् अकुन्थयिष्यध्वम् अकुन्थयिष्यावहि अकुन्थयिष्यामहि Jain Education International परस्मैपद पुन्थयतः पुन्थयेताम् पुन्धयन्ति पुन्थयेयुः पुन्थयन्तु अपुन्थयन् अपुपुन्थन् पुन्थयाञ्चक्रुः पुन्थ्यासुः पुन्थयितार: पुथयिष्यन्ति पुन्थयन्ते पुन्थयेयाताम् पुन्थयेरन् पुन्येताम् पुन्थयन्ताम् अपुन्थयन्त अपुपुन्थन्त पुन्याञ्चक्रिरे पुन्थयिषीयास्ताम् पुन्थयिषीरन् पुन्थयितार: पुथयिष्यन्ते अपुन्थयिष्यन्त अपुन्थयेताम् अपुपुन्थेताम् पुन्थयाञ्चक्राते पुन्थयितारौ पुन्थयिष्येते अपुन्धयिष्येताम् २९० लुथु (लुन्थ्) हिंसासंक्लेशनयोः । आ. लुन्थयिषीष्ट श्व. लुन्थयिता अपुन्थयिष्यताम् अपुन्थयिष्यन् भ. लुन्थयिष्यते आत्मनेपद क्रि. अलुन्थयिष्यत पुन्येते व. लुन्थयते स. लुन्थयेत प. लुन्थयताम् व. लुन्थयति लुन्थयन्ति स. लुन्थ थाम् लुन्थयेयुः प. लुन्थयतु / लुन्थयतात् लुन्थयताम् लुन्थयन्तु ह्य. अलुन्थयत् अलुन्थयताम् अलुन्थयन् अ. अलुलुन्थत् अलुलुन्थताम् अलुलुन्धन् प. लुन्थयाञ्चकार लुन्थयाञ्चक्रतुः लुन्थयाञ्चक्रुः आ. लुन्ध्यात् लुन्थ्यास्ताम् लुन्थ्यासुः श्व. लुन्थयिता लुन्थयितारौ लुन्थयितारः भ. लुन्थयिष्यति लुन्थयिष्यतः लुन्थयिष्यन्ति क्रि. अलुन्थयिष्यत् अलुन्थयिष्यताम् अलुन्थयिष्यन् आत्मनेपद लुन्थयेते लुन्थयेयाताम् लुन्थयेाम् ह्य. अलुन्थयत अ. अलुलुन्धत प. लुन्थयाञ्चक्रे परस्मैपद मन्थयाञ्चकार लुन्थयतः For Private & Personal Use Only धातुरत्नाकर द्वितीय भाग २९१ मथु (मन्थ्) हिंसासंक्लेशनयोः । लुन्थयन्ते लुन्थयेरन् लुन्धयन्ताम् अलुन्थताम् अलुन्धयन्त अलुलुन्धन्त अलुलुन्थेताम् लुन्थयाञ्चक्राते लुन्थयाञ्चक्रिरे लुन्थयिषीयास्ताम् लुन्थयिषीरन् लुन्थयितारौ लुथयितार: लुि थयिष्यन्ते अलुन्थयिष्येताम् अलुन्थयिष्यन्त व. मन्थयति मन्थयतः स. मन्थयेत् मन्थताम् प. मन्थयतु / मन्थयतात् मन्थयताम् ह्य. अमन्थयत् अमन्थयताम् अ. अममन्थत् अममन्थताम् प. मन्थयाञ्चक आ. मन्ध्यात् मन्थ्यास्ताम् श्व. मन्थयिता मन्थयितारौ परस्मैपद मन्थयन्ति मन्थयेयुः मन्थयन्तु अमन्थयन् अममन्थन् मन्थयाञ्चक्रुः मन्थ्यासुः मन्थयितार: www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy