SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) 127 व. अर्तयते स. अर्तयेत प. अर्तयताम् ह्य. आर्तयत अ. आर्तितत प. अर्तयाञ्चक्रे आ. अर्तयिषीष्ट श्व. अर्तयिता भ. अर्तयिष्यते क्रि. आर्तयिष्यत आत्मनेपद अर्तयेते अर्तयन्ते अर्तयेयाताम् अर्तयेरन् अर्तयेताम् अर्तयन्ताम् आर्तयेताम् आर्तयन्त आर्तितेताम् आर्तितन्त अर्तयाञ्चक्राते अर्तयाञ्चक्रिरे अर्तयिषीयास्ताम् अर्तयिषीरन् अर्तयितारौ अर्तयितारः अर्तयिष्यते अर्तयिष्यन्ते आर्तयिष्येताम् आर्तयिष्यन्त ॥ अथ थान्ताः षट्॥ २८८ कुथु (कुन्थ्) हिंसासंक्लेशनयो। कुन्थयन्ति कुन्थयथ कुन्थयामः कुन्थयेयुः कुन्थयेत आ. कुन्थ्यात् कुन्थ्यास्ताम् कुन्थ्यासुः कुन्थ्याः कुन्थ्यास्तम् कुन्थ्यास्त कुन्थ्यासम् कुन्थ्यास्व कुन्थ्यास्म श्व. कुन्थयिता कुन्थयितारौ कुन्थयितारः कुन्थयितासि कुन्थयितास्थः कुन्थयितास्थ कुन्थयितास्मि कुन्थयितास्वः कुन्थयितास्मः भ. कुन्थयिष्यति कुन्थयिष्यतः कुन्थयिष्यन्ति कुन्थयिष्यसि कुन्थयिष्यथ: कुन्थयिष्यथ कुन्थयिष्यामि कुन्थयिष्यावः कुन्थयिष्यामः | क्रि. अकुन्थयिष्यत् अकुन्थयिष्यताम् अकुन्थयिष्यन् अकुन्थयिष्यः अकुन्थयिष्यतम् अकुन्थयिष्यत अकुन्थयिष्यम् अकुन्थयिष्याव अकुन्थयिष्याम आत्मोपद | व. कुन्थयते कुन्थयेते कुन्थयन्ते कुन्थयसे कुन्थयेथे कुन्थयध्वे कुन्थये कुन्थयावहे कुन्थयामहे स. कुन्थयेत कुन्थयेयाताम् कुन्थयेरन् __ कुन्थयेथाः कुन्थयेयाथाम् कुन्थयेध्वम् कुन्थयेय कुन्थयेवहि कुन्थयेमहि प. कुन्थयताम् कुन्थयेताम् कुन्थयन्ताम् कुन्थयस्व कुन्थयेथाम् कुन्थयध्वम् कुन्थयै कुन्थयावहै कुन्थयामहै ह्य. अकुन्थयत अकुन्थयेताम् अकुन्थयन्त अकुन्थयथाः अकुन्थयेथाम् अकुन्थयध्वम् अकुन्थये अकुन्थयावहि अकुन्थयामहि अ. अचुकुन्थत अचुकुन्तेताम् अचुकुन्थन्त अचुकुन्थथाः अचुकुन्थेथाम् अचुकुन्थध्वम् अचुकुन्थे अचुकुन्थावहि अचुकुन्थामहि प. कुन्थयाञ्चक्रे कुन्थयाञ्चक्राते कुन्थयाञ्चक्रिरे कुन्थयाञ्चकृषे कुन्थयाञ्चक्राथे कुन्थयाञ्चकृट्वे कुन्थयाञ्चक्रे कुन्थयाञ्चकृवहे कुन्थयाञ्चकृमहे कुन्थयाम्बभूव/कुन्थयामास | आ. कुन्थयिषीष्ट कुन्थयिषीयास्ताम् कुन्थयिषीरन कुन्थयिषीष्ठाः कुन्थयिषीयास्थाम् कुन्थयिषीढ्वम् कुन्थयिषीध्वम् परस्मैपद व. कुन्थयति कुन्थयत: कुन्थयसि कुन्थयथः कुन्थयामि कुन्थयावः स. कुन्थयेत् कुन्थयेताम् कुन्थये: कुन्थयेतम् कुन्थयेयम् कुन्थयेव कुन्थयतु/कुन्थयतात् कुन्थयताम् कुन्थय/कुन्थयतात् कुन्थयतम् कुन्थयानि कुन्थयाव ह्य. अकुन्थयत् अकुन्थयताम् अकुन्थयः अकुन्थयतम् अकुन्थयम् अकुन्थयाव अ. अचुकुन्थत् अचुकुन्थताम् अचुकुन्थः अचुकुन्थतम् अचुकुन्थम् अचुकुन्थाव प. कुन्थयाञ्चकार कुन्थयाञ्चक्रतुः कुन्थयाञ्चकर्थ कुन्थयाञ्चक्रथुः कुन्थयाञ्चकार/चकर कुन्थयाञ्चकृव कुन्थयाम्बभूव/कुन्थयामास कुन्थयेम कुन्थयन्तु कुन्थयत कुन्थयाम अकुन्थयन् अकुन्थयत अकुन्थयाम अचुकुन्थन् अचुकुन्थत अचुकुन्थाम कुन्थयाञ्चक्रुः कन्थयाअक्र कुन्थयाञ्चकृम Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy