SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) 131 खादये बादयिताहे बादयितास्वहे बादयितास्महे खादयितास्मि खादयितास्वः खादयितास्मः भ. बादयिष्यते बादयिष्येते बादयिष्यन्ते भ. खादयिष्यति खादयिष्यतः खादयिष्यन्ति बादयिष्यसे बादयिष्येथे बादयिष्यध्वे खादयिष्यसि खादयिष्यथ: खादयिष्यथ बादयिष्ये बादयिष्यावहे बादयिष्यामहे खादयिष्यामि खादयिष्याव: खादयिष्यामः क्रि. अबादयिष्यत अबादयिष्येताम् अबादयिष्यन्त | क्रि. अखादयिष्यत् अखादयिष्यताम् अखादयिष्यन् अबादयिष्यथाः अबादयिष्येथाम् अबादयिष्यध्वम् अखादयिष्यः अखादयिष्यतम् अखादयिष्यत अबादयिष्ये अबादयिष्यावहि अबादयिष्यामहि अखादयिष्यम् अखादपिष्याव अखादयिष्याम २९६ खद (खद्) हिंसायाच। आत्मनेपद व. खादयते खादयेते खादयन्ते परस्मैपद खादयसे खादयेथे खादयध्वे व. खादयति खादयतः खादयन्ति खादयावहे खादयामहे खादयसि खादयथ: खादयथ स. खादयेत खादयेयाताम् खादयेरन् खादयामि खादयाव: खादयाम: खादयेथाः खादयेयाथाम् खादयेध्वम् स. खादयेत् खादयेताम् खादयेयुः खादयेय खादयेवहि खादयेमहि खादयः खादयेतम् खादयेत प. खादयताम् खादयेताम् खादयन्ताम् खादयेयम् खादयेव खादयेम खादयस्व खादयेथाम् खादयध्वम् प. खादयतु/खादयतात् खादयताम् खादयन्तु खादयै खादयावहै खादयामहै खादय/खादयतात् खादयतम् खादयत ह्य. अखादयत अखादयेताम् अखादयन्त खादयानि खादयाव खादयाम अखादयथाः अखादयेथाम् अखादयध्वम् ह्य. अखादयत् अखादयताम् अखादयन अखादये अखादयावहि अखादयामहि अखादयः अखादयतम् अखादयत अ. अचीखदत अचीखदेताम् अचीखदन्त अखादयम् अखादयाव अखादयाम अचीखदथाः अचीखदेथाम् अचीखदध्वम् अ. अचीखदत् अचीखदताम् अचीखदन् अचीखदे अचीखदावहि अचीखदामहि अचीखदः अचीखदतम् अचीखदत खादयाञ्चके खादयाञ्चक्राते खादयाञ्चक्रिरे अचीखदम् अचीखदाव अचीखदाम खादयाञ्चकृषे खादयाञ्चक्राथे खादयाञ्चकृट्वे प. खादयाञ्चकार खादयाञ्चक्रतुः खादयाञ्चक्रुः खादयाञ्चके खादयाञ्चकृवहे खादयाञ्चकृमहे खादयाञ्चकर्थ खादयाञ्चक्रथुः खादयाञ्चक्र खादयाम्बभूव/खादयामास खादयाञ्चकार/चकर खादयाञ्चकृव खादयाञ्चकृम | आ. खादयिषीष्ट खादयिषीयास्ताम् खादयिषीरन् खादयाम्बभूव/खादयामास खादयिषीष्ठाः खादयिषीयास्थाम् खादयिषीढ्वम् आ. खाद्यात् खाद्यास्ताम् खाद्यासुः खादयिषीध्वम् खाद्या: खाद्यास्तम् खाद्यास्त खादयिषीय खादयिषीवहि खादयिषीमहि खाद्यासम् खाद्यास्व खाद्यास्म श्व. खादयिता खादयितारौ खादयितार: श्व. खादयिता खादयितारौ खादयितार: खादयितासे खादयितासाथे खादयिताध्वे खादयितासि खादयितास्थः खादयितास्थ खादयिताहे खादयितास्वहे खादयितास्महे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy