SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ 132 भ. खादयिष्यते खादयिष्यसे खादयिष्ये क्रि. अखादयिष्यत अखादयिष्यथाः अखादयिष्ये व. गादयति गादयसि गादयामि स. गादयेत् गादयेः गादयेयम् . २९७ गद (गद्) व्यक्तायाम् गादयानि ह्य. अगादयत् अगादयः अगादयम् अ. अजीगदत् अजीगदः अजीगदम् प. गादयतु/गादयतात् गादयताम् गादय/गादयतात् गादयतम् गादयाव आ. गाद्यात् गाद्या: खादयिष्यन्ते खादयिष्यध्वे खादयिष्यामहे अखादयिष्येताम् अखादयिष्यन्त अखादयिष्येथाम् अखादयिष्यध्वम् अखादयिष्यावहि अखादयिष्यामहि वाचि। गाद्यासम् श्व. गादयिता खादयिष्येते खादयिष्येथे खादयिष्यावहे गादयितासि गादयितास्मि Jain Education International परस्मैपद गादयतः गादयथः गादयावः गादयेताम् गादतम् गादयेव प. गादयाञ्चकार गादयाञ्चक्रतुः गादयाञ्चक्रुः गादयाञ्चकर्थ गादयाञ्चक्रथुः गादयाञ्चक्र गादयाञ्चकार/चकर गादयाञ्चकृव गादयाञ्चकृम गादयाम्बभूव / गादयामास गादयन्ति गादयथ गादयामः गादयेयुः गादयेत गादयेम गादयन्तु गादयत गादयाम अगादयन् अगादयत अगादयताम् अगादयतम् अगादयाव अगादयाम अजीगदताम् अजीगदन् अजीगदतम् अजीगदत अजीगदाव अजीगदाम गाद्यास्ताम् गाद्यास्तम् गाद्यास्व गादयितारौ गादयितास्थः गादयितास्वः गाद्यासुः गाद्यास्त गाद्यास्म गादयितारः गादयितास्थ गादयितास्मः भ. गादयिष्यति गादयिष्यसि गादयिष्यामि क्रि. अगादयिष्यत् अगादयिष्यः अगादयिष्यम् व. गादयते गादयसे गादये स. गादयेत गादयेथाः गादयेय प. गादयताम् गादयस्व गादयै ह्य. अगादयत अगादयथाः अगादये अ. अजीगदत अजीगदथाः अजीगदे प. गादयाञ्चक्रे गादयाञ्चकृषे गादयाञ्चक्रे आ. गादयिषीष्ट गादयिषीष्ठाः गादयिषीय श्व. गादयिता गादयाम्बभूव / गादयामास गादयितासे गादयिताहे भ. गादयिष्यते धातुरत्नाकर द्वितीय भाग गादयिष्यतः गादयिष्यन्ति गादयिष्यथ गादयिष्यथः गादयिष्यावः गादयिष्यामः अगादयिष्यताम् अगादयिष्यन् अगादयिष्यतम् अगादयिष्यत अगादयिष्याव अगादयिष्याम आत्मनेपद For Private & Personal Use Only गादयेते गादयेथे गादयाव गादयेयाताम् गादयेयाथाम् गादयेवहि गादयेताम् गादयेाम् गादयावहै अगादयेताम् अगादयेथाम् अगादयावहि अजीगताम् अजीगदेथाम् अजीगदावहि गादयाञ्चक्राते गादयाञ्चक्रा गादयाञ्चकृवहे गादयन्ते गादयध्वे गादयाम गादयेरन् गादयेध्वम् गाद गादयन्ताम् गादयध्वम् गादयाम अगादयन्त अगादयध्वम् अगादयामहि अजीगदन्त अजीगदध्वम् अजीगदामहि गादयाञ्चक्रिरे गादयाञ्चकृवे गादयाञ्चकृमहे गादयिषीयास्ताम् गादयिषीरन् गादयिषीयास्थाम् गादयिषीढ्वम् गादयिषीध्वम् गादयिषीवहि गादयिषीमहि गादयितारौ गादयितारः गादयितासाथे गादयिताध्वे गादयितास्वहे गादयितास्महे गादयिष्येते गादयिष्यन्ते www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy