SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) 133 दत् नाट गादयिष्यसे गादयिष्येथे गादयिष्यध्वे गादयिष्ये गादयिष्यावहे गादयिष्यामहे क्रि. अगादयिष्यत अगादयिष्येताम् अगादयिष्यन्त अगादयिष्यथाः अगादयिष्येथाम् अगादयिष्यध्वम् अगादयिष्ये अगादयिष्यावहि अगादयिष्यामहि २९८ रद (रद्) विलेखने। परस्मैपद व. रादयति रादयतः रादयन्ति स. रादयेत् रादयेताम् रादयेयुः प. रादयतु/रादयतात् रादयताम् रादयन्तु ह्य. अरादयत् अरादयताम् अरादयन् अ. अरारदत् अरारदताम् अरारदन् प. रादयाञ्चकार रादयाञ्चक्रतुः रादयाञ्चक्रुः आ. राद्यात् राधास्ताम् राधासुः श्व. रादयिता रादयितारौ रादयितारः भ. रादयिष्यति रादयिष्यतः रादयिष्यन्ति क्रि. अरादयिष्यत् अरादयिष्यताम् अरादयिष्यन् आत्मनेपद व. रादयते रादयेते रादयन्ते स. रादयेत रादयेयाताम् रादयेरन् प. रादयताम् रादयेताम् रादयन्ताम् ह्य. अरादयत अरादयेताम् अरादयन्त अ. अरारदत अरारदेताम् अरारदन्त प. रादयाञ्चके रादयाञ्चक्राते रादयाञ्चक्रिरे आ. रादयिषीष्ट रादयिषीयास्ताम् रादयिषीरन् श्व. रादयिता रादयितारौ रादयितारः भ. रादयिष्यते रादयिष्येते रादयिष्यन्ते क्रि. अरादयिष्यत अरादयिष्येताम् अरादयिष्यन्त २९९ णद (नद्) अव्यक्ते शब्द। प. नादयतु/नादयतात् नादयताम् नादयन्तु ह्य. अनादयत् अनादयताम् अनादयन् अ. अनीनदत् अनीनदताम् अनीनदन् प. नादयाञ्चकार नादयाञ्चक्रतुः नादयाञ्चक्रुः आ. नाद्यात् नाद्यास्ताम् नाद्यासुः श्व. नादयिता नादयितारौ नादयितार: भ. नादयिष्यति नादयिष्यतः नादयिष्यन्ति क्रि. अनादयिष्यत् अनादयिष्यताम् अनादयिष्यन् आत्मनेपद व, नादयते नादयेते नादयन्ते स. नादयेत नादयेयाताम् नादयेरन् प. नादयताम् नादयेताम् नादयन्ताम् ह्य, अनादयत अनादयेताम् अनादयन्त अ. अनीनदत अनीनदेताम् अनीनदन्त प. नादयाञ्चक्रे नादयाञ्चक्राते नादयाञ्चक्रिरे आ. नादयिषीष्ट नादयिषीयास्ताम् नादयिषीरन् श्व. नादयिता नादयितारौ नादयितारः भ. नादयिष्यते नादयिष्येते नादयिष्यन्ते क्रि. अनादयिष्यत अनादयिष्येताम् अनादयिष्यन्त ३०० जिक्ष्विदा (क्ष्विद्) अव्यक्ते शब्दे। परस्मैपद व. श्वेदयति क्ष्वेदयतः क्ष्वेदयन्ति श्वेदयसि श्वेदयथः क्ष्वेदयथ क्ष्वेदयामि क्ष्वेदयाव: क्ष्वेदयामः स. क्ष्वेदयेत् क्ष्वेदयेताम् क्ष्वेदयेयुः क्ष्वेदयः क्ष्वेदयेतम् क्ष्वेदयेत क्ष्वेदयेयम् श्वेदयेव क्ष्वेदयेम | प. श्वेदयतु/क्ष्वेदयतात् क्ष्वेदयताम् क्ष्वेदयन्तु क्ष्वेदय/क्ष्वेदयतात् क्ष्वेदयतम् क्ष्वेदयत क्ष्वेदयानि क्ष्वेदयाव क्ष्वेदयाम ह्य. अक्ष्वेदयत् अक्ष्वेदयताम् अक्ष्वेदयन् अक्ष्वेदयः अक्ष्वेदयतम् अक्ष्वेदयत अक्ष्वेदयम् अश्वेदयाव अक्ष्वेदयाम परस्मैपद व. नादयति स. नादयेत् नादयतः नादयेताम् नादयन्ति नादयेयुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy