SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ 134 धातुरत्नाकर द्वितीय भाग । क्ष्वेद्यासुः श्वेद्याः अ. अचिक्ष्विदत् अचिक्ष्विदताम् अचिक्ष्विदन् अचिक्ष्विदः अचिश्विदतम् अचिश्विदत अचिश्विदम् अचिक्ष्विदाव अचिक्ष्विदाम प. क्ष्वेदयाञ्चकार क्ष्वेदयाञ्चक्रतुः क्ष्वेदयाञ्चक्रुः क्ष्वेदयाञ्चकर्थ श्वेदयाञ्चक्रथुः । क्ष्वेदयाञ्चक्र श्वेदयाञ्चकार/चकर श्वेदयाञ्चकृव श्वेदयाञ्चकृम क्ष्वेदयाम्बभूव/क्ष्वेदयामास आ. क्ष्वेद्यात् श्वेद्यास्ताम् क्ष्वेद्यास्तम् क्ष्वेद्यास्त क्ष्वेद्यासम् क्ष्वेद्यास्व क्ष्वेद्यास्म श्व. श्वेदयिता क्ष्वेदयितारौ क्ष्वेदयितारः क्ष्वेदयितासि क्ष्वेदयितास्थः क्ष्वेदयितास्थ क्ष्वेदयितास्मि क्ष्वेदयितास्वः क्ष्वेदयितास्मः भ. श्वेदयिष्यति क्ष्वेदयिष्यतः क्ष्वेदयिष्यन्ति क्ष्वेदयिष्यसि क्ष्वेदयिष्यथ: क्ष्वेदयिष्यथ क्ष्वेदयिष्यामि क्ष्वेदयिष्याव: वेदयिष्यामः क्रि. अक्ष्वेदयिष्यत् अक्ष्वेदयिष्यताम् अक्ष्वेदयिष्यन् अक्ष्वेदयिष्यः अक्ष्वेदयिष्यतम् अक्ष्वेदयिष्यत अक्ष्वेदयिष्यम् अक्ष्वेदयिष्याव अक्ष्वेदयिष्याम आत्मनेपद व. श्वेदयते क्ष्वेदयेते क्ष्वेदयन्ते क्ष्वेदयसे श्वेदयेथे क्ष्वेदयध्वे क्ष्वेदये क्ष्वेदयावहे श्वेदयामहे स. श्वेदयेत क्ष्वेदयेयाताम् क्ष्वेदयेरन् क्ष्वेदयेथाः क्ष्वेदयेयाथाम् क्ष्वेदयेध्वम् क्ष्वेदयेय क्ष्वेदयेवहि क्ष्वेदयेमहि प. श्वेदयताम् श्वेदयेताम् क्ष्वेदयन्ताम् क्ष्वेदयस्व क्ष्वेदयेथाम् क्ष्वेदयध्वम् श्वेदयै क्ष्वेदयावहै क्ष्वेदयामहै ह्य. अक्ष्वेदयत अक्ष्वेदयेताम् अक्ष्वेदयन्त अक्ष्वेदयथाः अक्ष्वेदयेथाम् अक्ष्वेदयध्वम् अक्ष्वेदये अक्ष्वेदयावहि अक्ष्वेदयामहि अ. अचिक्ष्विदत अचिक्ष्विदेताम् अचिक्ष्विदन्त अचिक्ष्विदथाः अचिक्ष्विदेथाम् अचिश्विदध्वम् अचिक्ष्विदे अचिश्विदावहि अचिश्विदामहि प. श्वेदयाञ्चक्रे क्ष्वेदयाञ्चक्राते क्ष्वेदयाञ्चक्रिरे क्ष्वेदयाञ्चकृषे क्ष्वेदयाञ्चक्राथे क्ष्वेदयाञ्चकृढ्वे क्ष्वेदयाञ्चक्रे क्ष्वेदयाञ्चकृवहे श्वेदयाञ्चकृमहे क्ष्वेदयाम्बभूव/क्ष्वेदयामास आ. क्ष्वेदयिषीष्ट क्ष्वेदयिषीयास्ताम् वेदयिषीरन् क्ष्वेदयिषीष्ठाः क्ष्वेदयिषीयास्थाम् क्ष्वेदयिषीढ़वम् । क्ष्वेदयिषीध्वम् क्ष्वेदयिषीय क्ष्वेदयिषीवहि क्ष्वेदयिषीमहि श्व. वेदयिता क्ष्वेदयितारौ क्ष्वेदयितारः श्वेदयितासे श्वेदयितासाथे क्ष्वेदयिताध्वे क्ष्वेदयिताहे क्ष्वेदयितास्वहे क्ष्वेदयितास्महे | भ. श्वेदयिष्यते श्वेदयिष्येते क्ष्वेदयिष्यन्ते क्ष्वेदयिष्यसे क्ष्वेदयिष्येथे क्ष्वेदयिष्यध्वे क्ष्वेदयिष्ये क्ष्वेदयिष्यावहे क्ष्वेदयिष्यामहे क्रि. अक्ष्वेदयिष्यत अक्ष्वेदयिष्येताम् अक्ष्वेदयिष्यन्त अक्ष्वेदयिष्यथाः अक्ष्वेदयिष्येथाम् अक्ष्वेदयिष्यध्वम् अश्वेदयिष्ये अक्ष्वेदयिष्यावहि अक्ष्वेदयिष्यामहि ३०१ अर्द (अ) गतियाचनयोः। परस्मैपद व. अर्दयति अर्दयतः अर्दयन्ति स. अर्दयेत् अर्दयेताम् अर्दयेयुः प. अर्दयतु/अर्दयतात् अर्दयताम् अर्दयन्तु ह्य. आर्दयत् आर्दयताम् आर्दयन् अ. आदित् आदिदताम् आदिदन् प. अर्दयाञ्चकार भवयाञ्चक्रतुः अर्दयाञ्चक्रुः आ. अर्यात् अदास्ताम् अर्यासुः श्व. अर्दयिता अर्दयितारौ अर्दयितारः भ. अर्दयिष्यति अर्दयिष्यतः अर्दयिष्यन्ति क्रि. आर्दयिष्यत् आर्दयिष्यताम् आर्दयिष्यन् आत्मनेपद | व. अर्दयते अर्दयेते अर्दयन्ते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy