SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) 135 | ३०३ नद (न) शब्द। ण ३०२ वदूरूपाणि। ३०४ गर्द (ग) शब्दे। गर्दयन्ति गर्दयथ गर्दयाम: गर्दयेयुः गर्दयेत गर्दयेम गर्दयन्तु स. अर्दयेत अर्दयेयाताम् अर्दयेरन् प. अर्दयताम् अर्दयेताम् अर्दयन्ताम् ह्य. आर्दयत आर्दयेताम् आर्दयन्त अ. आदिदत आदिदेताम् आदिदन्त प. अर्दयाञ्चके अर्दयाञ्चक्राते अर्दयाञ्चक्रिरे आ. अर्दयिषीष्ट अर्दयिषीयास्ताम् अर्दयिषीरन् श्व. अर्दयिता अर्दयितारौ अर्दयितार: भ. अर्दयिष्यते अर्दयिष्येते अर्दयिष्यन्ते क्रि. आर्दयिष्यत आर्दयिष्येताम् आर्दयिष्यन्त ३०२ णर्द (नई) शब्द। परस्मैपद व. नर्दयति नर्दयतः नर्दयन्ति स. नर्दयेत् नर्दयेताम् नर्दयेयुः प. नर्दयतु/नर्दयतात् नर्दयताम् नर्दयन्तु ह्य. अनर्दयत् अनर्दयताम् अनर्दयन् अ. अननर्दत् अननर्दताम् अननर्दन् प. नर्दयाञ्चकार नर्दयाञ्चक्रतुः नर्दयाञ्चक्रुः आ. नात् नास्ताम नासुः श्व. नर्दयिता नर्दयितारौ नर्दयितारः भ. नर्दयिष्यति नर्दयिष्यतः नर्दयिष्यन्ति क्रि. अनर्दयिष्यत् अनर्दयिष्यताम् अनर्दयिष्यन् आत्मनेपद व. नर्दयते नर्दयेते नर्दयन्ते स. नर्दयत नर्दयेयाताम् नर्दयेरन् प. नर्दयताम् नर्दयेताम् ह्य. अनर्दयत अनर्दयेताम् अनर्दयन्त अ. अननर्दत अननर्देताम् अननर्दन्त प. नर्दयाञ्चके नर्दयाञ्चक्राते नर्दयाञ्चक्रिरे आ. नर्दयिषीष्ट नर्दयिषीयास्ताम् नर्दयिषीरन् श्व. नर्दयिता नर्दयितारौ नर्दयितारः भ. नर्दयिष्यते नर्दयिष्येते नर्दयिष्यन्ते क्रि. अनर्दयिष्यत अनर्दयिष्येताम् अनर्दयिष्यन्त परस्मैपद व. गर्दयति गर्दयतः गर्दयसि गर्दयथः गर्दयामि गर्दयावः स. गर्दयेत् गर्दयेताम् गर्दये: गर्दयेतम् गर्दयेयम् गर्दयेव प. गर्दयतु/गर्दयतात् गर्दयताम् गर्दय/गर्दयतात् गर्दयतम् गर्दयानि गर्दयाव ह्य. अगर्दयत् अगर्दयताम् अगर्दयः अगर्दयतम् अगर्दयम् अगर्दयाव अ. अजगर्दत् अजगर्दताम् अजगर्दः अजगर्दतम् अजगर्दम् अजगदीव प. गर्दयाञ्चकार गर्दयाञ्चक्रतुः गर्दयाञ्चकर्थ गर्दयाञ्चक्रथुः गर्दयाञ्चकार/चकर गर्दयाञ्चकृव गर्दयाम्बभूव/गर्दयामास आ. गात् गर्यास्ताम् गाः गर्यास्तम् गासम् गर्यास्व श्व. गर्दयिता गर्दयितारौ . गर्दयितासि गर्दयितास्थ: गर्दयितास्मि गर्दयितास्वः भ. गर्दयिष्यति गर्दयिष्यतः गर्दयिष्यसि गर्दयिष्यथ: गर्दयिष्यामि गर्दयिष्याव: क्रि. अगर्दयिष्यत् अगर्दयिष्यताम् अगर्दयिष्यः अगर्दयिष्यतम् गर्दयत गर्दयाम अगर्दयन् अगर्दयत अगर्दयाम अजगर्दन अजगर्दत अजगर्दाम गर्दयाञ्चक्रुः गर्दयाञ्चक्र गर्दयाञ्चकृम नर्दयन्ताम् गासुः गर्यास्त गर्यास्म गर्दयिवारः गर्दयितास्थ गर्दयितास्मः गर्दयिष्यन्ति गर्दयिष्यथ गर्दयिष्यामः अगर्दयिष्यन् अगर्दयिष्यत Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy