SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ 136 धातुरलाकर द्वितीय भाग अगर्दयिष्यम् अगर्दयिष्याव अगर्दयिष्याम ३०५ तर्द (त) हिंसायां। आत्मनेपद परस्मैपद व. गर्दयते गर्दयेते गर्दयन्ते व. तर्दयति तर्दयतः तर्दयन्ति गर्दयसे गर्दयेथे गर्दयध्वे स. तर्दयेत् तर्दयेताम् तर्दयेयुः गर्दये गर्दयावहे गर्दयामहे प. तर्दयतु/तर्दयतात् तर्दयताम् तर्दयन्तु स. गर्दयेत गर्दयेयाताम् गर्दयेरन् ह्य. अतर्दयत् अतर्दयताम् अतर्दयन् गर्दयेथाः गर्दयेयाथाम् गर्दयेध्वम् अ. अततर्दत् अजतर्दताम् अजतर्दन् गर्दयेय गर्दयेवहि गर्दयेमहि प. तर्दयाञ्चकार तर्दयाञ्चक्रतुः तर्दयाञ्चक्रुः प. गर्दयताम् गर्दयेताम् गर्दयन्ताम् आ. तात् तास्ताम् गर्दयस्व तासुः गर्दयेथाम् गर्दयध्वम् श्व. तर्दयिता तर्दयितारौ गर्दयै गर्दयावहै गर्दयामहै तर्दयितारः ह्य. अगर्दयत अगर्दयेताम् अगर्दयन्त भ. तर्दयिष्यति तर्दयिष्यतः तर्दयिष्यन्ति अगर्दयथाः अगर्दयेथाम् अगर्दयध्वम् क्रि. अतर्दयिष्यत् अतर्दयिष्यताम् अतर्दयिष्यन् अगर्दये अगर्दयावहि अगर्दयामहि आत्मनेपद अ. अजगर्दत अजगर्देताम् अजगर्दन्त व. तर्दयते तर्दयेते तर्दयन्ते अजगर्दथाः अजगर्देथाम् अजगर्दध्वम् स. तर्दयेत तर्दयेयाताम् तर्दयेरन् अजगर्दे अजगर्दावहि अजगीमहि प. तर्दयताम् तर्दयेताम् तर्दयन्ताम् प. गर्दयाञ्चके गर्दयाञ्चक्राते गर्दयाञ्चक्रिरे ह्य. अतर्दयत अतर्दयेताम् अतर्दयन्त गर्दयाञ्चकर्ष गर्दयाञ्चक्राथे गर्दयाञ्चकदवे अ. अजतर्दत अजतर्देताम् अजतर्दन्त गर्दयाञ्चक्रे गर्दयाञ्चकृवहे गर्दयाञ्चकृमहे प. तर्दयाञ्चके तर्दयाञ्चक्राते तर्दयाञ्चक्रिरे गर्दयाम्बभूव/गर्दयामास आ. तर्दयिषीष्ट तर्दयिषीयास्ताम् तर्दयिषीरन् आ. गर्दयिषीष्ट गर्दयिषीयास्ताम् गर्दयिषीरन श्व. तर्दयिता तर्दयितारौ तर्दयितारः गर्दयिषीष्ठाः गर्दयिषीयास्थाम् गर्दयिषीढ्वम् भ. तर्दयिष्यते तर्दयिष्यते तर्दयिष्यन्ते गर्दयिषीध्वम् क्रि. अतर्दयिष्यत अतर्दयिष्येताम् अतर्दयिष्यन्त गर्दयिषीय गर्दयिषीवहि गर्दयिषीमहि ३०६ कर्द (क) कुत्सिते शब्द। श्व. गर्दयिता गर्दयितारौ गर्दयितारः गर्दयितासे गर्दयितासाथे गर्दयिताध्वे परस्मैपद गर्दयिताहे गर्दयितास्वहे गर्दयितास्महे व. कर्दयति कर्दयतः कर्दयन्ति भ. गर्दयिष्यते गर्दयिष्येते गर्दयिष्यन्ते स. कर्दयेत् कर्दयेताम् कर्दयेयुः गर्दयिष्यसे गर्दयिष्येथे गर्दयिष्यध्वे प. कर्दयतु/कर्दयतात् कर्दयताम् गर्दयिष्ये गर्दयिष्यावहे गर्दयिष्यामहे ह्य. अकर्दयत् अकर्दयताम् अकर्दयन् क्रि. अगर्दयिष्यत अगर्दयिष्येताम् अगर्दयिष्यन्त अ. अचकर्दत् अचकर्दताम् अचकर्दन् अगर्दयिष्यथाः अगर्दयिष्येथाम् अगर्दयिष्यध्वम् | प. कर्दयाञ्चकार कर्दयाञ्चक्रतुः कर्दयाञ्चक्रुः अगर्दयिष्ये अगर्दयिष्यावहि अगर्दयिष्यामहि | आ. कात् कास्ताम् कासुः कर्दयन्तु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy