SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ 208 व. स. प. व. स. प. ह्य. लं ह्य. अ. प. आ. तीव्यात् व. तीवयिता भ. तीवयिष्यति क्रि. अतीवयिष्यत् अ. प. आ. व तीवयति तीवयेत् ४६८ तीव (तीव्) स्थौल्ये । परस्मैपद व. स. प. ह्य. अ. प. आ. श्व. तीवयते तीवयेत भ. क्रि. अतीवयिष्यत तीवयतः तीयेताम् तीवयतु/तीवयतात् तीवयताम् अतीवयत् अतीवयताम् अतीतिवत् अतीतिवताम् अतीतिवन् तीवयाञ्चकार तीवयाञ्चक्रतुः तीवयाञ्चक्रुः तीव्यास्ताम् तीव्यासुः तीवयितारौ तीवयितारः तीवयिष्यतः तीवयिष्यन्ति अतीवयिष्यताम् अतीवयिष्यन् क्रि. आत्मनेपद तीवयेते तीवयताम् अतीवयत अतीतिवत तीवयाञ्चक्रे तीवयिषीष्ट तीवयिता तीवयितारौ तीवयिष्यते तीवयिष्येते व ४६९ नीव (नीव्) स्थौल्ये । परस्मैपद नीवयति नीवयतः नीवयेत् नीवताम् नीव्यात् नीवयिता Jain Education International तीवयन्ति तीवयेयुः तीवयन्तु अतीवयन् तीवयन्ते तीयेयाताम् तीवयेरन् तीयेताम् तीवयन्ताम् अतीवयन्त अतीतिवन्त तीवयाञ्चक्रिरे तीवयिषीयास्ताम् तीवयिषीरन् तीवयितार: तीवयिष्यन्ते अतीवयिष्यन्त वय/नवयतात् नीवयताम् अनीवयत् अनीवयताम् अनीनिवत् अनीनिवताम् नीवयाञ्चकार नीवयाञ्चक्रतुः नीव्यास्ताम् नीवयितारौ अतीवताम् अतीतिवेताम् तीवयाञ्चक्राते नीवयन्ति नीवयेयुः नीवयन्तु अनीवयन् अनीनिवन् नीवयाञ्चक्रुः भ. क्रि. नीव्यासुः नीवयितारः वर्म व. स. नीवयते नीवयेत प. नीवयताम् ह्य. अनीवयत अ. अनीनिवत प. नीवयाञ्चक्रे आ. नीवयिषीष्ट श्व. नीवयिता व. स. प. ह्य. अ. धातुरत्नाकर द्वितीय भाग नीवयिष्यति नीवयिष्यतः नीवयिष्यन्ति अनीवयिष्यत् अनीवयिष्यताम् अनीवयिष्यन् आत्मनेपद नीवयेते भ. नीवयिष्यते नीवयन्ते नीवयेयाताम् नवयेरन् नवम् नीवयन्ताम् अनीवताम् अनीवयन्त अनीनिवेताम् अनीनिवन्त नीवयाञ्चक्राते नीवयाञ्चक्रिरे नीवयिषीयास्ताम् नीवयिषीरन् नीवयितारौ नीवयितार: नीवयिष्येते नीवयिष्यन्ते अनीवयिष्यत अनीवयिष्येताम् अनीवयिष्यन्त ४७० ऊर्वै (ऊर्व्) हिंसायाम् । प. आ. व ऊर्वयाञ्चकार ऊर्वयाञ्चक्रतुः ऊर्व्यात् ऊर्व्यास्ताम् ऊर्वयिता ऊर्वतिरौ भ. ऊर्वयिष्यति ऊर्वयिष्यतः क्रि. और्वयिष्यत् और्वयिष्यताम् आत्मनेपद ऊर्वयेते ऊर्वयति ऊर्वयतः ऊर्वयेत् ऊर्वताम् ऊर्वयतु/ ऊर्वयतात् ऊर्वयताम् और्वयत् और्वयताम् और्विवत् और्विवताम् व. ऊर्वयते स. ऊर्वयेत परस्मैपद प. ऊर्वयताम् ह्य. और्वयत अ. और्विवत प. ऊर्वयाञ्चक्रे आ. ऊर्वयिषीष्ट For Private & Personal Use Only ऊर्वयन्ति ऊर्वयेयुः ऊर्वयन्तु और्वयन् और्विवन् ऊर्वयाञ्चक्रुः ऊर्व्यासुः ऊर्वयितारः ऊर्वयिष्यन्ति और्वयिष्यन् ऊर्वयन्ते ऊर्वयेरन् ऊर्वयन्ताम् ऊर्वयेयाताम् ऊर्वताम् और्वयेताम् और्विवेताम् ऊर्वयाञ्चक्राते ऊर्वयाञ्चक्रिरे ऊर्वयिषीयास्ताम् ऊर्वयिषीरन् और्वयन्त और्विवन्त www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy