SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) 209 श्व ऊर्वयिता ऊर्वयितारौ ऊर्वयितारः भ. ऊर्वयिष्यते ऊर्वयिष्येते ऊर्वयिष्यन्ते क्रि. और्वयिष्यत और्वयिष्येताम् और्वयिष्यन्त ४७१ तुर्वे (तू) हिंसायाम्। परस्मैपद व. तूर्वयति तूर्वयत: तूर्वयन्ति स. तूर्वयेत् तूर्वयेताम् तूर्वयेयुः प. तूर्वयतु/तूर्वयतात् तूर्वयताम् तूर्वयन्तु ह्य. अतूर्वयत् अतूर्वयताम् अतूर्वयन् अ. अतुतूर्वत् अतुतूर्वताम् अतुतूर्वन् प. पूर्वयाञ्चकार तूर्वयाञ्चक्रतुः तूर्वयाञ्चक्रुः आ. तूात् तूास्ताम् तूासुः श्व. तूर्वयिता तूर्वयितारौ तूर्वयितारः भ. तूर्वयिष्यति तूर्वयिष्यतः तूर्वयिष्यन्ति क्रि. अतूर्वयिष्यत् अतूर्वयिष्यताम् अतूर्वयिष्यन् आत्मनेपद व. तूर्वयते तूर्वयेते तूर्वयन्ते स. तूर्वयेत तूर्वयेयाताम् तूर्वयेरन् प. पूर्वयताम् तूर्वयेताम् तूर्वयन्ताम् ह्य. अतूर्वयत अतूर्वयेताम् अतूर्वयन्त अतुतूर्वत अतुतूर्वेताम् अतुतूर्वन्त प. तूर्वयाञ्चक्रे तूर्वयाञ्चक्राते तूर्वयाञ्चक्रिरे आ. तूर्वयिषीष्ट तूर्वयिषीयास्ताम् तूर्वयिषीरन् श्व. तूर्वयिता तूर्वयितारौ तूर्वयितारः भ. तूर्वयिष्यते तूर्वयिष्येते तूर्वयिष्यन्ते क्रि. अतूर्वयिष्यत अतूर्वयिष्येताम् अतूर्वयिष्यन्त ४७२ थुर्वे (थू) हिंसायाम्। परस्मैपद व. थूर्वयति थूर्वयतः थूर्वयन्ति स. थूर्वयेत् थूर्वयेताम् थूर्वयेयुः प. थूर्वयतु/थूर्वयतात् थूर्वयताम् थूर्वयन्तु ह्य. अथूर्वयत् अथूर्वयताम् अ. अतुथूर्वत् अतुथूर्वताम् अतुथूर्वन् | प. थूर्वयाञ्चकार थूर्वयाञ्चक्रतुः थूर्वयाञ्चक्रुः आ. थूात् थूास्ताम् थूासुः थूर्वयिता थूर्वयितारौ थूर्वयितारः भ. थूर्वयिष्यति थूर्वयिष्यतः थूर्वयिष्यन्ति क्रि. अथूर्वयिष्यत् अथूर्वयिष्यताम् अथूर्वयिष्यन् आत्मनेपद व. थूर्वयते थूर्वयेते थूर्वयन्ते स. थूर्वयेत थूर्वयेयाताम् थूर्वयेरन् प. थूर्वयताम् थूर्वयेताम् थूर्वयन्ताम् ह्य. अथूर्वयत अथूर्वयेताम् अथूर्वयन्त ___ अतुथूर्वत अतुथूर्वेताम् अतुथूर्वन्त प. थूर्वयाञ्चके थूर्वयाञ्चक्राते थूर्वयाञ्चक्रिरे आ. थूर्वयिषीष्ट थूर्वयिषीयास्ताम् थूर्वयिषीरन् श्व. थर्वयिता थूर्वयितारौ थूर्वयितारः भ. थूर्वयिष्यते थूर्वयिष्येते थूर्वयिष्यन्ते क्रि. अथर्वयिष्यत अथर्वयिष्येताम् अथूर्वयिष्यन्त ४७३ दुर्वे (दू) हिंसायाम्। दूर्वयन्ति दूर्वयेयुः दूर्वयन्तु अदूर्वयन् अदुदूर्वन् दूर्वयाञ्चक्रुः दूर्व्यासुः परस्मैपद व. दूर्वयति दूर्वयतः स. दूर्वयेत् दूर्वयेताम् प. दूर्वयतु/दूर्वयतात् दूर्वयताम् ह्य. अदूर्वयत् अदूर्वयताम् अ. अदुदूर्वत् अदुदूर्वताम् प. दूर्वयाञ्चकार दूर्वयाञ्चक्रतुः आ. दूर्व्यात् दूर्व्यास्ताम् श्व. दूर्वयिता दूर्वयितारौ भ. दूर्वयिष्यति दूर्वयिष्यतः क्रि. अदूर्वयिष्यत् अदूर्वयिष्यताम् आत्मनेपद व. दूर्वयते दूर्वयेते दूर्वयेत दूर्वयेयाताम् प. दूर्वयताम् । दूर्वयेताम् अदूर्वयत अदूर्वयेताम् दूर्वयितारः दूर्वयिष्यन्ति अदूर्वयिष्यन् दूर्वयन्ते दूर्वयेरन् दूर्वयन्ताम् अदूर्वयन्त अथूर्वयन् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy