SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ 210 धातुरत्नाकर द्वितीय भाग जूर्वयाम: जूर्वयेयुः जूर्वयेत जूर्वयेम जूर्वयन्तु जूर्वयत जूर्वयाम अजूर्वयन् अजूर्वयत अजूर्वयाम अजुजूर्वन् अजुजूर्वत अजुजूर्वाम जूर्वयाञ्चक्रुः जूर्वयाञ्चक्र जूर्वयाञ्चकृम अ. अदुदूर्वत अदुदूर्वेताम् अदुदूर्वन्त दूर्वयाञ्चक्रे दूर्वयाञ्चक्राते दूर्वयाञ्चक्रिरे आ. दूर्वयिषीष्ट दूर्वयिषीयास्ताम् दूर्वयिषीरन् श्व. दुर्वयिता दूर्वयितारौ दूर्वयितारः भ. दूर्वयिष्यते दूर्वयिष्येते दूर्वयिष्यन्ते क्रि. अदूर्वयिष्यत अदूर्वयिष्येताम् अदूर्वयिष्यन्त .. ४७४ धुर्वे (धू) हिंसायाम्। परस्मैपद व. धूर्वयति धूर्वयतः धूर्वयन्ति स. धूर्वयेत् धूर्वयेताम् धूर्वयेयुः प. धूर्वयतु/धूर्वयतात् धूर्वयताम् धूर्वयन्तु ह्य. अधूर्वयत् __ अधूर्वयताम् अधूर्वयन् अ. अदुधूर्वत् अदुधूर्वताम् अदुधूर्वन् प, धूर्वयाञ्चकार धूर्वयाञ्चक्रतुः धूर्वयाञ्चक्रुः आ. धूर्ध्यात् धूर्यास्ताम् धूळसुः श्र. धूर्वयिता धूर्वयितारौ धूर्वयितारः भ. धूर्वयिष्यति धूर्वयिष्यतः धूर्वयिष्यन्ति क्रि. अधूर्वयिष्यत् अधूर्वयिष्यताम् अधूर्वयिष्यन् आत्मनेपद व. धूर्वयते धूर्वयेते धूर्वयन्ते धूर्वयेत धूर्वयेयाताम् धूर्वयेरन् धूर्वयताम् धूर्वयेताम् धूर्वयन्ताम् अधूर्वयत अधूर्वयेताम् अधूर्वयन्त अदुधूर्वत अदुधूर्वेताम् अदुधूर्वन्त धूर्वयाञ्चके धूर्वयाञ्चक्राते धूर्वयाञ्चक्रिरे आ. धूर्वयिषीष्ट धूर्वयिषीयास्ताम् धूर्वयिषीरन् धूर्वयिता धूर्वयितारौ धूर्वयितारः भ. धूर्वयिष्यते धूर्वयिष्येते धूर्वयिष्यन्ते क्रि. अधूर्वयिष्यत अधूर्वयिष्येताम् अधूर्वयिष्यन्त ४७५ जूर्वे (जू) हिंसायाम्। . परस्मैपद व. जूर्वयति जूर्वयतः जूर्वयन्ति जर्वयसि जूर्वयथः जूर्वयामि जूर्वयावः | स. जूर्वयेत् जूर्वयेताम् जूर्वयेः जूर्वयेतम् जूर्वयेयम् जूर्वयेव । प. जूर्वयतु/जूर्वयतात् जूर्वयताम् जूर्वय/जूर्वयतात् जूर्वयतम् जूर्वयाणि जूर्वयाव ह्य. अजूर्वयत् अजूर्वयताम् अजूर्वयः अजूर्वयतम् अजूर्वयम् अजूर्वयाव | अ. अजुजूर्वत् अजुजूर्वताम् अजुजूर्वः अजुजूर्वतम् अजुजूर्वम् अजुजूर्वाम | प. जूर्वयाञ्चकार जूर्वयाञ्चक्रतुः जूर्वयाञ्चकर्थ जूर्वयाञ्चक्रथुः । जूर्वयाञ्चकार/चकर जूर्वयाञ्चकृव जूर्वयाम्बभूव/जूर्वयामास | आ. जूात् जूास्ताम् जूास्तम् जूासम् जूास्व श्व. जूर्वयिता जूर्वयितारौ जूर्वयितासि जूर्वयितास्थ: जूर्वयितास्मि जूर्वयितास्वः भ. जूर्वयिष्यति जूर्वयिष्यत: जूर्वयिष्यथ: जूर्वयिष्यामि जूर्वयिष्याव: क्रि. अजूर्वयिष्यत् अजूर्वयिष्यताम् अजूर्वयिष्यः अजूर्वयिष्यतम् अजूर्वयिष्यम् अजूर्वयिष्याव आत्मनेपद | व. जूर्वयेथे जूर्वये जूर्वयावहे | स. जूर्वयेत जूर्वयेयाताम् जूाः जूासुः जूास्त जूास्म जूर्वयितारः जूर्वयितास्थ जूर्वयितास्मः जूर्वयिष्यन्ति जूर्वयिष्यथ जूर्वयिष्याम: अजूर्वयिष्यन् अजूर्वयिष्यत अजूर्वयिष्याम जूर्वयिष्यसि जूर्वयेते जूर्वयन्ते जूर्वयते जूर्वयसे जूर्वयध्वे जूर्वयामहे जूर्वयेरन् जूर्वयथ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy