SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) 211 आर्विवन् जूर्वयावहै जूर्वयामहै जूर्वयेथाः जूर्वयेयाथाम् जूर्वयेध्वम् | ह्य. आर्वयत् आर्वयताम् आर्वयन् जूर्वयेय जूर्वयेवहि जूर्वयेमहि अ. आर्विवत् आर्विवताम् जूर्वयताम् जूर्वयेताम् जूर्वयन्ताम् प. अर्वयाञ्चकार अर्वयाञ्चक्रतुः अर्वयाञ्चक्रुः जूर्वयस्व जूर्वयेथाम् जूर्वयध्वम् आ. अव्यात् अास्ताम् अासुः जूर्वयै श्व. अर्वयिता अर्वयितारौ अर्वयितारः अजूवयत अजूर्वयेताम् अजूर्वयन्त भ. अर्वयिष्यति अर्वयिष्यतः अर्वयिष्यन्ति अजूर्वयथाः अजूर्वयेथाम् अजूर्वयध्वम् क्रि. आर्वयिष्यत् आर्वयिष्यताम् आर्वयिष्यन् अजूर्वये अजूर्वयावहि अजूर्वयामहि आत्मनेपद अ. अजुजूर्वत अजुजूर्वेताम् अजुजूर्वन्त व. अर्वयते अर्वयेते अर्वयन्ते अजुजूर्वथाः अजुजूर्वेथाम् अजुजूर्वध्वम् अर्वयेत अर्वयेयाताम् अर्वयेरन् अजुजूर्वे अजुजूर्वामहि अजुजूर्वामहि अर्वयताम् अर्वयेताम् अर्वयन्ताम् जूर्वयाञ्चक्रे जूर्वयाञ्चक्राते जूर्वयाञ्चक्रिरे आर्वयत आर्वयेताम् आर्वयन्त जूर्वयाञ्चकृषे जूर्वयाञ्चक्राथे जूर्वयाञ्चकृढ्वे आर्विवत आविवेताम् आर्विवन्त जूयाञ्चक्रे जूर्वयाञ्चकृवहे जूर्वयाञ्चकृमहे अर्वयाञ्चके अर्वयाञ्चक्राते अर्वयाञ्चक्रिरे जूर्वयाम्बभूव/जूर्वयामास अर्वयिषीष्ट अर्वयिषीयास्ताम् अर्वयिषीरन् आ. जूर्वयिषीष्ट जूर्वयिषीयास्ताम् जूर्वयिषीरन् श्व अर्वयिता अर्वयितारौ अर्वयितार: जूर्वयिषीष्ठाः जूर्वयिषीयास्थाम् जूर्वयिषीढ्वम् | भ. अर्वयिष्यते अर्वयिष्येते अर्वयिष्यन्ते जूर्वयिषीध्वम् | क्रि. आर्वयिष्यत आर्वयिष्येताम् आर्वयिष्यन्त जूर्वयिषीय जूर्वयिषीवहि जूर्वयिषीमहि ४७७ भर्व (भ) हिंसायाम्। श्शु. जुर्वयिता जूर्वयितारौ जूर्वयितारः परस्मैपद जूर्वयितासे जूर्वयितासाथे जूर्वयिताध्वे व. भर्वयति भर्वयतः भर्वयन्ति जूर्वयिताहे जूर्वयितास्वहे जूर्वयितास्महे स. भर्वयेत् भर्वयेताम् भर्वयेयुः जर्वयिष्यते जूर्वयिष्यते जूर्वयिष्यन्ते प. भर्वयतु/भर्वयतात् भर्वयताम् भर्वयन्तु जुर्वयिष्यसे जूर्वयिष्येथे जूर्वयिष्यध्वे ह्य. अभर्वयत् अभयताम् अभर्वयन् जूर्वयिष्ये जूर्वयिष्यावहे जूर्वयिष्यामहे अ. अबभर्वत् अबभर्वताम् अबभर्वन् क्रि. अजूर्वयिष्यत अजूर्वयिष्येताम् अजूर्वयिष्यन्त प. भर्वयाञ्चकार भर्वयाञ्चक्रतुः भर्वयाञ्चक्रुः अजूर्वयिष्यथाः अजूर्वयिष्येथाम् अजूर्वयिष्यध्वम् । आ. भात् भास्ताम् भासुः अजूर्वयिष्ये अजूर्वयिष्यावहि अजूर्वयिष्यामहि श्व. भर्वयिता भर्वयितारौ भर्वयितार: ४७६ अर्वे (अ) हिंसायाम्। भ. भर्वयिष्यति भर्वयिष्यत: भर्वयिष्यन्ति क्रि. अभर्वयिष्यत् अभर्वयिष्यताम् अभर्वयिष्यन् परस्मैपद आत्मनेपद व. अर्वयति अर्वयतः अर्वयन्ति व. भर्वयते भर्वयेते भर्वयन्ते स. अर्वयत् अर्वयेताम् अर्वयेयुः भर्वयेत भर्वयेयाताम् भर्वयेरन् प. अर्वयतु/अर्वयतात् अर्वयताम् अर्वयन्तु प. भर्वयताम् भर्वयेताम् भर्वयन्ताम् स. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy