SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ 212 धातुरत्नाकर द्वितीय भाग व. मूर्वयाञ्चक्रिरे ह्य. अभयत अभर्वयेताम् अभर्वयन्त अबभर्वत अबभर्वेताम् अबभर्वन्त भर्वयाञ्चक्रे भर्वयाञ्चक्राते भर्वयाञ्चक्रिरे ___ भर्वयिषीष्ट भर्वयिषीयास्ताम् भर्वयिषीरन् श्व. भर्वयिता भर्वयितारौ भर्वयितार: भर्वयिष्यते भर्वयिष्येते भर्वयिष्यन्ते क्रि. अभर्वयिष्यत अभर्वयिष्येताम अभर्वयिष्यन्त ४७८ शर्व (श) हिंसायाम्। परस्मैपद शर्वयति शर्वयत: शर्वयन्ति स. शर्वयेत् शर्वयेताम् शर्वयेयुः प. शर्वयतु/शर्वयतात् शर्वयताम् शर्वयन्तु __अशर्वयत् अशर्वयताम् अशर्वयन् अ. अशशर्वत् अशशर्वताम् अशशर्वन् शर्वयाञ्चकार शर्वयाञ्चक्रतुः शर्वयाञ्चक्रुः आ. शात् शास्ताम् शासुः श्व. शर्वयिता शर्वयितारौ शर्वयितारः भ. शर्वयिष्यति शर्वयिष्यतः शर्वयिष्यन्ति क्रि. अशर्वयिष्यत् अशर्वयिष्यताम् अशर्वयिष्यन् आत्मनेपद व. शर्वयते शर्वयेते शर्वयन्ते स. शर्वयेत शर्वयेयाताम् शर्वयेरन् शर्वयताम् शर्वयेताम् शर्वयन्ताम् ह्य. अशर्वयत अशर्वयेताम् अशर्वयन्त अ. अशशर्वत अशशर्वेताम् अशशर्वन्त प. शर्वयाञ्चक्रे शर्वयाञ्चक्राते शर्वयाञ्चक्रिरे आ. शर्वयिषीष्ट शर्वयिषीयास्ताम् शर्वयिषीरन् श्व. शर्वयिता शर्वयितारौ शर्वयितारः भ. शर्वयिष्यते शर्वयिष्येते शर्वयिष्यन्ते क्रि. अशर्वयिष्यत अशर्वयिष्येताम् अशर्वयिष्यन्त ४७१ मुख 3 ४७९ मुर्वे (मु) बन्धने। परस्मैपद व. मूर्तयति मूर्वयतः मूर्वयन्ति | स. मूर्वयेत् मूर्वयेताम् मूर्वयेयुः प. पूर्वयतु/मूर्वयतात् मूर्वयताम् मूर्वयन्तु ह्य. अमूर्वयत् अमूर्वयताम् अमूर्वयन् अ. अमुमूर्वत् __ अमुमूर्वताम् अमुमूर्वन् प. पूर्वयाञ्चकार __ मूर्वयाञ्चक्रतुः मूर्वयाञ्चक्रुः आ. मूर्ध्यात् मूळस्ताम् मूर्ध्यासुः श्व. मूर्वयिता मूर्वयितारौ पूर्वयितारः भ. मूर्वयिष्यति मूर्वयिष्यतः मूयिष्यन्ति क्रि. अमूर्वयिष्यत् अमूर्वयिष्यताम् अमूर्वयिष्यन् आत्मनेपद व. मूर्वयते मूर्वयेते मूर्वयन्ते स. मूर्वयेत मूर्वयेयाताम् मूर्वयेरन् प. मूर्वयताम् मूर्वयेताम् मूर्वयन्ताम् ह्य. अमूर्वयत अमूर्वयेताम् अमूर्वयन्त अ. अमुमूर्वत अमुमूर्वेताम् अमुमूर्वन्त प. मूर्वयाञ्चके मूर्वयाञ्चक्राते आ. मूर्वयिषीष्ट मूर्वयिषीयास्ताम् मूर्वयिषीरन् श्व. मूर्वयिता मूर्वयितारौ मूर्वयितारः भ. मूर्वयिष्यते मूर्वयिष्येते मूर्वयिष्यन्ते क्रि. अमूर्वयिष्यत अमूर्वयिष्येताम् अमूर्वयिष्यन्त ४८० मव (मव्) बन्धने। परस्मैपद व. मावयति मावयत: मावयन्ति स. मावयेत् मावयेताम् मावयेयुः प. मावयतु/मावयतात् मावयताम् मावयन्तु अमावयत् अमावयताम् अमावयन् अ. अमीमवत् अमीमवताम् अमीमवन् मावयाञ्चकार मावयाञ्चक्रतुः मावयाञ्चक्रुः आ. माव्यात् माव्यास्ताम् माव्यासुः श्व. मावयिता मावयितारौ मावयितारः भ. मावयिष्यति मावयिष्यतः मावयिष्यन्ति क्रि. अमावयिष्यत् अमावयिष्यताम अमावयिष्यन् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy