SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण ) मावयते मावयेत व. स. प. मावयताम् ह्य. अमावयत अ. अमीमवत प. मावयाञ्चक्रे आ. मावयिषीष्ट व. मावयिता भ. मावयिष्यते क्रि. अमावयिष्यत अमावयिष्येताम् व. गूर्वयति स. गूर्वयेत् प. व. स. प. ह्य. अ. प. आ. व. भ. क्रि. गूर्वयतु / गूर्वयतात् भ. गूर्वयिष्यति क्रि. अगूर्वयिष्यत् गूर्वयते गूर्व र्वताम् अगूर्वयत अर्व आत्मनेपद मावयेते ४८१ गुर्वै (गूर्व्) उद्यमे। परस्मैपद गूर्वयतः गूर्वताम् ह्य अगूर्वयत् अ. अजुगूर्वत् प. पूर्वाञ्च गूर्वयाञ्चक्रतुः आ. गूर्व्यात् गूर्व्यास्ताम् श्व. गूर्वयिता पूर्वतिरौ गूर्वयिष्यतः पूर्वाञ्च पूर्वयिषीष्ट गूर्वयिता गूर्वयिष्यते अगूर्वयिष्यत मावयेयाताम् मावयेताम् Jain Education International मावयन्ताम् अमावयेताम् अमावयन्त अमीताम् अमीमवन्त मावयाञ्चक्राते मावयाञ्चक्रिरे मावयितारौ मावयिष्येते व. पिन्वयति पिन्वयतः स. पिन्वयेत् पिन्वताम् प. ह्य. पिन्वयतु / पिन्वयतात् पिन्वयताम् अन्वियत् अन्विताम् अपिपिन्वत् मावयिषीयास्ताम् मावयिषीरन् अ. अपिपिन्वताम् मावयितार: प. पिन्वयाञ्चकार पिन्वयाञ्चक्रतुः आ. पिन्व्यात् पिन्व्यास्ताम् पिन्व्यासुः मावयिष्यन्ते अमावयिष्यन्त श्व. पिन्वयिता पिन्वयितारौ पिन्वयितार: पिन्वयिष्यतः पिन्वयिष्यन्ति अपिन्वयिष्यताम् अपिन्वयिष्यन् गूर्वयताम् अर्वा मावयन्ते मावयेरन् अगूर्वयिष्यताम् आत्मनेपद अगूर्वताम् अजुगूर्वेताम् गूर्वाञ्च गूर्वयन्ति गूर्वयेयुः गूर्वयन्तु अगूर्वयन् अर्वन् गूर्वयाञ्चक्रुः गूर्व्यासुः तार: यष्यन्ति अगूर्वयिष्यन् गूर्वयेते गूर्वयन्ते गूर्वयेयाताम् गूर्वयेरन् गूर्वताम् गूर्वयन्ताम् अगूर्वयन्त अजुर्वन्त गूर्वयाञ्चक्रिरे गूर्वयिषीयास्ताम् गूर्वयिषीरन् गूर्वयितारौ पूर्वयितार: गुर्वष् अगूर्वयिष्येताम् गूर्वयिष्यन्ते अगूर्वयिष्यन्त भ. पिन्वयिष्यति क्रि. अपिन्वयिष्यत् व. 쇠의 स. ४८२ पिवु (पिन्व्) सेचने । परस्मैपद प. पिन्वयते पिन्वयेत आत्मनेपद पिन्वयेते आ. मिन्व्यात् श्व. मिन्वयिता For Private & Personal Use Only पिन्वयेयाताम् पिन्वताम् प. पिन्वयताम् ह्य. अपिन्वयत अ. अपिपिन्वत पिन्वयाञ्चक्रे आ. पिन्वयिषीष्ट पिन्वयिता पिन्वयिषीयास्ताम् पिन्वयिषीरन् पिन्वयितारौ पिन्वयितार: श्व. पिन्वयिष्येते भ. पिन्वयिष्यते पिन्वयिष्यन्ते क्रि. अपिन्वयिष्यत अपिन्वयिष्येताम् अपिन्वयिष्यन्त ४८३ मिवु (मिन्व्) सेचने । पिन्वयन्ते पिन्वयेरन् पिन्वयन्ताम् अपिन्वताम् अपिन्वयन्त अपिपिन्वेताम् अपिपिन्वन्त पिन्वयाञ्चक्राते पिन्वयाञ्चक्रिरे व. मिन्वयति मिन्वयतः स. मिन्वयेत् मिन्वयेताम् प. ह्य. अ. परस्मैपद मिन्वयतु/मिन्वयतात् मिन्वयताम् अमिन्वयत् अमिन्वयताम् अमिमिन्वत् अमिमिन्वताम् प. मिन्वयाञ्चकार मिन्वयाञ्चक्रतुः मिन्व्यास्ताम् मिन्वयितारौ 213 पिन्वयन्ति पिन्वयेयुः पिन्वयन्तु अपिन्वयन् अपिपिन्वन् पिन्वयाञ्चक्रुः मिन्वयन्ति मिन्वयेयुः मिन्वयन्तु अमिन्वयन् अमिमिन्वन् मिन्वयाञ्चक्रुः मिन्व्यासुः मिन्वयितारः www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy