SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण ) प. ह्य. अ. प. आ. श्र भ. क्रि. व. स. प. he विंटंटंलंल एवं नं जीवयताम् हा. अजीवयत अ. अजीजिवत प. जीवयाञ्चक्रे आ. जीवयिषीष्ट श्व. जीवयिता भ. जीवयिष्यते क्रि. अजीवयिष्यत अजीवयिष्येताम् अजीवयिष्यन्त स. प. ह्य. अ. प. जीवतु / जीवयतात् जीवयताम् अजीवयत् अजीवयताम् अजीजिवत् अजीजिवताम् जीवयाञ्चकार जीवयाञ्चक्रतुः जीव्यात् जीव्यास्ताम् जीवयिता जीवयितारौ जीवयिष्यति जीवयिष्यतः अजीवयिष्यत् अजीवयिष्यताम् आत्मनेपद जीवयेते जीवयते जीवयेत व. आ. पीव्यात् पीवयिता भ, पीवयिष्यति क्रि. अपीवयिष्यत् पीवयते जीवयन्तु स. अजीवयन् प. अजीजिवन् ह्य. जीत्रयाञ्चक्रुः अ. अपीपिवत जीव्यासुः पीवयाञ्चक्रे आ. पीवयिषीष्ट जीवयितार: जीवयिष्यन्ति श्व. पीवयिता अजीवयिष्यन् भ. पीवयिष्यते जीवयन्ते जीवयेयाताम् जीवयेरन् जीवताम् जीवयन्ताम् अजीवयेताम् अजीवयन्त अजीजिवेताम् अजीजिवन्त जीवयाञ्चक्राते जीवयाञ्चक्रिरे जीवयिषीयास्ताम् जीवयिषीरन् जीवयितारः जीवयिष्यन्ते जीवयितारौ जीवयिष्येते ४६६ पीव (पीव्) स्थौल्ये । परस्मैपद Jain Education International पीवयेत पीवयताम् अपीवयत प. पीवयन्ते क्रि. अपीवयिष्यत व. मीवयति स. मीवयेत् प. मीवयतः मीवयन्ति मीयेताम् मीवयेयुः मीयतु / मीवयतात् मीयताम् मीवयन्तु अमीवयताम् अमीवयन् अमीमिवताम् अमीमिवन् मीवयाञ्चक्रतुः मीवयाञ्चक्रुः मीव्यास्ताम् मीव्यासुः मीवयितारौ मीवयितारः मीवयिष्यतः मीवयिष्यन्ति अमीवयिष्यताम् अमीवयिष्यन् आत्मनेपद मीवयेते पीवयति पीवयतः पीवयन्ति पीवयेत् पीवताम् पीवयेयुः व. पीवतु / पीवयतात् पीवयताम् पीवयन्तु स. अपीवयत् अपीवयताम् अपीवयन् प. मीवयताम् अपीपिवत् अपीपिवताम् अपीपिवन् ह्य. अमीवयत पीवयाञ्चकार पीवयाञ्चक्रतुः पीवयाञ्चक्रुः अ. अमीमिवत पीव्यास्ताम् पीव्यासुः प. मीवयाञ्चक्रे पीवयितारौ पीवयितार: आ. मीवयिषीष्ट पीवयिष्यतः पीवयिष्यन्ति श्व. मीवयिता अपीवयिष्यताम् अपीवयिष्यन् भ. मीवयिष्यते आत्मनेपद क्रि. अमीवयिष्यत पीवयेते पीवयेयाताम् पीवयेरन् पीताम् पीवयन्ताम् अपीताम् अपीवयन्त अपीपिवेताम् अपीपिवन्त पीवयाञ्चक्राते पीवयाञ्चक्रिरे पीवयिषोयास्ताम् पीवयिषीरन् पीवयितारौ पीवयितार: पीवयिष्येते पीवयिष्यन्ते अपीवयिष्येताम् अपीवयिष्यन्त ४६७ मीव (मीव्) स्थौल्ये । परस्मैपद ह्य. अमीवयत् अ. अमीमिवत् प. मीवयाञ्चकार आ. मीव्यात् व. मीवयिता भ. मीवयिष्यति क्रि. अमीवयिष्यत् मीवयते मीवयेत For Private & Personal Use Only 207 मीवयेयाताम् मीयेताम् मीवयन्ते मीवयेरन् मीवयन्ताम् अमीवयन्त अमीमिवन्त अमीवताम् अमीमवेताम् मीवयाञ्चक्राते मीवयाञ्चक्रिरे मीवयिषीयास्ताम् मीवयिषीरन् मीयितारौ मीवयितार: मीवयिष्येते मीवयिष्यन्ते अमीवयिष्येताम् अमीवयिष्यन्त www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy