SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ 206 धातुरत्नाकर द्वितीय भाग आ. भ. क्षेवयन्तु क्षेव्यासुः प. गर्वयाञ्चकार गर्वयाञ्चक्रतुः गर्वयाञ्चक्रुः गात् गास्ताम गासुः गर्वयिता गर्वयितारौ गर्वयितारः गर्वयिष्यति गर्वयिष्यतः गर्वयिष्यन्ति . अगर्वयिष्यत् अगर्वयिष्यताम् अगर्वयिष्यन् आत्मनेपद व. गर्वयते गर्वयेते गर्वयन्ते गर्वयेतं गर्वयेयाताम् गर्वयेरन् गर्वयताम् गर्वयेताम् गर्वयन्ताम् अगर्वयत अगर्वयेताम् अगर्वयन्त ___ अजगर्वत अजगर्वेताम् अजगर्वन्त प. गर्वयाञ्चके गर्वयाञ्चक्राते गर्वयाञ्चक्रिरे गर्वयिषीष्ट गर्वयिषीयास्ताम् गर्वयिषीरन् गर्वयिता गर्वयितारौ गर्वयितार: गर्वयिष्यते गर्वयिष्यते गर्वयिष्यन्ते . अगर्वयिष्यत अगर्वयिष्येताम अगर्वयिष्यन्त ४६३ ष्ठिव (ष्ठिव्) निरसने। परस्मैपद ठेवयति ठेवयतः ठेवयन्ति ष्ठेवयेताम् ष्ठेवयेयुः ष्ठेवयतु/ष्ठेवयतात् ष्ठेवयताम् ष्ठेवयन्तु अष्ठेवयत् अष्ठेवयताम् अष्ठेवयन् अतिष्ठिवत् अतिष्ठिवताम् अतिष्ठिवन् ठेवयाञ्चकार ष्ठेवयाञ्चक्रतुः ष्ठेवयाञ्चक्रुः ष्ठेव्यात् ष्ठेव्यास्ताम् ष्ठेव्यासुः ष्ठेवयिता ष्ठेवयितारौ ष्ठेवयितार: ठेवयिष्यति ठेवयिष्यतः ष्ठेवयिष्यन्ति क्रि. अष्ठेवयिष्यत् अष्ठेवयिष्यताम् अष्ठेवयिष्यन् आत्मनेपद व. ष्ठेवयते ष्ठेवयन्ते ष्ठेवयेत ष्ठेवयेयाताम् ष्ठेवयताम् ष्ठेवयेताम् अष्ठेवयत अष्ठेवयेताम् अष्ठेवयन्त अ. अतिष्ठिवत अतिष्ठिवेताम् अतिष्ठिवन्त प. ठेवयाञ्चक्रे ष्ठेवयाञ्चक्राते ठेवयाञ्चक्रिरे ष्ठेवयिषीष्ट ष्ठेवयिषीयास्ताम् ष्ठेवयिषीरन् श्व. ठेवयिता ठेवयितारौ ष्ठेवयितार: भ. ठेवयिष्यते ष्ठेवयिष्येते ठेवयिष्यन्ते क्रि. अष्ठेवयिष्यत अष्ठेवयिष्येताम् अष्ठेवयिष्यन्त ४६४ क्षिवू (क्षि) निरसने। परस्मैपद क्षेवयति क्षेवयतः क्षेवयन्ति क्षेवयेत् क्षेवयेताम् क्षेवयेयुः प. क्षेवयतु/क्षेवयतात् क्षेवयताम् अक्षेवयत् अक्षेवयताम् अक्षेवयन् अचिक्षिवत् अचिक्षिवताम् अचिक्षिवन् क्षेवयाञ्चकार क्षेवयाञ्चक्रतुः क्षेवयाञ्चक्रुः क्षेव्यात् क्षेव्यास्ताम् क्षेवयिता क्षेवयितारौ क्षेवयितारः क्षेवयिष्यति क्षेवयिष्यतः क्षेवयिष्यन्ति क्रि. अक्षेवयिष्यत __ अक्षेवयिष्यताम् अक्षेवयिष्यन् आत्मनेपद क्षेवयते क्षेवयेते क्षेवयन्ते क्षेवयेत क्षेवयेयाताम् क्षेवयेरन क्षेवयताम् क्षेवयेताम् क्षेवयन्ताम् अक्षेवयत अक्षेवयेताम् अक्षेवयन्त अचिक्षिवत अचिक्षिवेताम् अचिक्षिवन्त क्षेवयाञ्चके क्षेवयाञ्चक्राते क्षेवयाञ्चक्रिरे आ. क्षेवयिषीष्ट क्षेवयिषीयास्ताम क्षेवयिषीरन श्व. क्षेवयिता क्षेवयितारौ क्षेवयितारः क्षेवयिष्यते क्षेवयिष्येते क्षेवयिष्यन्ते क्रि. अक्षेवयिष्यत अक्षेवयिष्येताम् अक्षेवयिष्यन्त ४६५ जीव (जीव) प्राणधारणे। परस्मैपद जीवयति जीवयतः जीवयन्ति जीवयेत् जीवयेताम जीवयेयुः ष्ठेवयेत् ष्ठेवयेते ष्ठेवयेरन् ष्ठेवयन्ताम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy