SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) 205 भ. शावयिष्यति शावयिष्यतः शावयिष्यन्ति क्रि. अशावयिष्यत् अशावयिष्यताम् अशावयिष्यन् आत्मनेपद व. शावयते शावयेते शावयन्ते स. शावयेत शावयेयाताम् शावयेरन् प. शावयताम् शावयेताम् शावयन्ताम् ह्य. अशावयत अशावयेताम् अशावयन्त अ. अशीशवत अशीशवेताम् अशीशवन्त प. शावयाञ्चके शावयाञ्चक्राते शावयाञ्चक्रिरे आ. शावयिषीष्ट शावयिषीयास्ताम् शावयिषीरन् श्व. शावयिता शावयितारौ शावयितार: भ. शावयिष्यते शावयिष्येते शावयिष्यन्ते क्रि, अशावयिष्यत अशावयिष्येताम् अशावयिष्यन्त ४६० कर्व (क) दर्प। परस्मैपद व. कर्वयति कर्वयतः कर्वयन्ति कर्वयेत् कर्वयेताम् कर्वयेयुः कर्वयतु/कर्वयतात् कर्वयताम् कर्वयन्तु ह्य. अकर्वयत् अकर्वयताम् अकर्वयन् अ. अचकर्वत् अचकर्वताम् अचकर्वन् कर्वयाञ्चकार कर्वयाञ्चक्रतुः कर्वयाञ्चक्रुः आ. कात् कास्ताम् कासुः कर्वयिता कर्वयितारौ कर्वयितारः भ. कर्वयिष्यति कर्वयिष्यतः कर्वयिष्यन्ति क्रि. अकर्वयिष्यत् अकर्वयिष्यताम् अकर्वयिष्यन् आत्मनेपद कर्वयते कर्वयेते कर्वयन्ते कर्वयेत कर्वयेयाताम् कर्वयेरन् कर्वयताम कर्वयेताम् कर्वयन्ताम् अकर्वयत अकर्वयेताम् अकर्वयन्त अ. अचकर्वत अचकर्वेताम् अचकर्वन्त कर्वयाञ्चके ___कर्वयाञ्चक्राते कर्वयाञ्चक्रिरे आ. कर्वयिषीष्ट कर्वयिषीयास्ताम् कर्वयिषीरन् | श्व. कर्वयिता कर्वयितारौ कर्वयितार: कर्वयिष्यते कर्वयिष्येते कर्वयिष्यन्ते क्रि. अकर्वयिष्यत अकर्वयिष्येताम् अकर्वयिष्यन्त ४६१ खर्व (ख) दर्प। परस्मैपद व. खर्वयति खर्वयतः खर्वयन्ति खर्वयेत् खर्वयेताम् । खर्वयेयुः खर्वयतु/खर्वयतात् खर्वयताम् खर्वयन्तु ह्य. अखर्वयत् अखर्वयताम् अखर्वयन् अ. अचखर्वत् अचखर्वताम् अचखर्वन् प. खर्वयाञ्चकार खर्वयाञ्चक्रतुः खर्वयाञ्चक्रुः खात् खास्ताम् खासुः श्व. खर्वयिता खर्वयितारौ खर्वयितार: खर्वयिष्यतः खर्वयिष्यन्ति क्रि. अखर्वयिष्यत् अखर्वयिष्यताम् अखर्वयिष्यन् आत्मनेपद व. खर्वयते खर्वयेते खर्वयन्ते खर्वयेत खर्वयेयाताम् खर्वयेरन् खर्वयताम् खर्वयेताम् खर्वयन्ताम् अखर्वयत अखर्वयेताम् अखर्वयन्त अचखर्वत अचखर्वेताम् अचखर्वन्त खर्वयाञ्चके खर्वयाञ्चक्राते खर्वयाञ्चक्रिरे आ. खर्वयिषीष्ट खर्वयिषीयास्ताम् खर्वयिषीरन् खर्वयिता खर्वयितारौ खर्वयितारः खर्वयिष्यते खर्वयिष्येते खर्वयिष्यन्ते क्रि. अखर्वयिष्यत अखर्वयिष्येताम अखर्वयिष्यन्त ४६२ गर्व (ग) दर्प। परस्मैपद व. गर्वयति गर्वयतः गर्वयन्ति गर्वयेताम् गर्वयेयुः गर्वयतु/गर्वयतात् गर्वयताम् गर्वयन्तु | ह्य. अगर्वयत् अगर्वयताम् अगर्वयन् । अजगर्वत् अजगर्वताम् अजगर्वन् गर्वयेत् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy