SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ 204 धातुरत्नाकर द्वितीय भाग ४५८ धवु (धन्व्) गतौ। मर्वयन्तु ह्य. अपर्वयत अपर्वयेताम् अपर्वयन्त अ. अपपर्वत अपपर्वेताम् अपपर्वन्त प. पर्वयाञ्चके पर्वयाञ्चक्राते पर्वयाञ्चक्रिरे आ. पर्वयिषीष्ट पर्वयिषीयास्ताम् पर्वयिषीरन श्व. पर्वयिता पर्वयितारौ पर्वयितार: भ. पर्वयिष्यते पर्वयिष्येते पर्वयिष्यन्ते क्रि, अपर्वयिष्यत अपर्वयिष्येताम् अपर्वयिष्यन्त ४५६ मर्व (म) पूरणे। परस्मैपद व. मर्वयति मर्वयतः मर्वयन्ति स. मर्वयेत् मर्वयेताम् मर्वयेयुः प. मर्वयतु/मर्वयतात् मर्वयताम् ह्य. अमर्वयत् अमर्वयताम् अमर्वयन् अ. अममर्वत् अममर्वताम् अममर्वन् प. मर्वयाञ्चकार मर्वयाञ्चक्रतुः मर्वयाञ्चक्रुः आ. मात् मास्ताम् श्व. मर्वयिता मर्वयितारौ मर्वयितारः भ. मर्वयिष्यति मर्वयिष्यतः मर्वयिष्यन्ति क्रि. अमर्वयिष्यत् अमर्वयिष्यताम् अमर्वयिष्यन् आत्मनेपद व. मर्वयते मर्वयेते मर्वयन्ते स. मर्वयेत मर्वयेयाताम् मर्वयेरन् प. मर्वयताम् मर्वयेताम् मर्वयन्ताम् ह्य. अमर्वयत अमर्वयेताम् अमर्वयन्त अ. अममर्वत अममताम् अममर्वन्त प. मर्वयाञ्चके मर्वयाञ्चक्राते मर्वयाञ्चक्रिरे आ. मर्वयिषीष्ट मर्वयिषीयास्ताम् मर्वयिषीरन् श्व. मर्वयिता मर्वयितारौ मर्वयितार: भ. मर्वयिष्यते मर्वयिष्येते मर्वयिष्यन्ते क्रि. अमर्वयिष्यत अमर्वयिष्येताम् अमर्वयिष्यन्त ४५७ मर्व (म) गतौ। मर्व ४५६ वद्रूपाणि। परस्मैपद व. धन्वयति धन्वयतः धन्वयन्ति स. धन्वयेत् धन्वयेताम् धन्वयेयुः प. धन्वयतु/धन्वयतात् धन्वयताम् धन्वयन्तु ह्य. अधन्वयत् अधन्वयताम् अधन्वयन् अ. अदधन्वत् अदधन्वताम् अदधन्वन् प. धन्वयाञ्चकार धन्वयाञ्चक्रतुः धन्वयाञ्चक्रुः आ. धन्व्यात् धन्व्यास्ताम् धन्व्यासुः श्व. धन्वयिता धन्वयितारौ धन्वयितारः भ. धन्वयिष्यति धन्वयिष्यतः धन्वयिष्यन्ति क्रि. अधन्वयिष्यत् अधन्वयिष्यताम् अधन्वयिष्यन् आत्मनेपद व. धन्वयते धन्वयेते धन्वयन्ते स. धन्वयेत धन्वयेयाताम् धन्वयेरन् प. धन्वयताम् धन्वयेताम् धन्वयन्ताम् ह्य. अधन्वयत अधन्वयेताम् अधन्वयन्त अ. अदधन्वत अदधन्वेताम् अदधन्वन्त प. धन्वयाञ्चके धन्वयाञ्चक्राते धन्वयाञ्चक्रिरे आ. धन्वयिषीष्ट धन्वयिषीयास्ताम् धन्वयिषीरन् श्व. धन्वयिता धन्वयितारौ धन्वयितारः भ. धन्वयिष्यते धन्वयिष्येते धन्वयिष्यन्ते क्रि. अधन्वयिष्यत अधन्वयिष्येताम् अधन्वयिष्यन्त ४५९ शव (शव्) गतौ। मासुः परस्मैपद व. शावयति शावयतः स. शावयेत् शावयेताम् प. शावयतु/शावयतात् शावयताम् ह्य. अशावयत् अशावयताम् अ. अशीशवत् अशीशवताम् प. शावयाञ्चकार शावयाञ्चक्रतुः आ. शाव्यात् शाव्यास्ताम् श्व. शावयिता शावयितारौ शावयन्ति शावयेयुः शावयन्तु अशावयन् अशीशवन् शावयाञ्चक्रुः शाव्यासुः शावयितारः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy