SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) 203 पूर्वयेते पूर्वयन्ते चर्वयेथाः चर्वयेयाथाम् चर्वयेध्वम् चर्वयेय चर्वयेवहि चर्वयमहि प. चर्वयताम् चर्वयेताम् चर्वयन्ताम् चर्वयस्व चर्वयेथाम् चर्वयध्वम् चर्वय चर्वयावहै चर्वयामहै ह्य. अचर्वयत अचर्वयेताम् अचर्वयन्त अचर्वयथाः अचर्वयेथाम् अचर्वयध्वम् अचर्वये अचर्वयावहि अचर्वयामहि अ. अचचर्वत अचचर्वेताम् अचचर्वन्त अचचर्वथाः अचचर्वेथाम् अचचर्वध्वम् अचचर्वे अचचर्वामहि अचचर्वामहि प. चर्वयाञ्चके चर्वयाञ्चक्राते चर्वयाञ्चक्रिरे चर्वयाञ्चकृषे चर्वयाञ्चक्राथे । चर्वयाञ्चकृट्वे चर्वयाञ्चके चर्वयाञ्चकृवहे चर्वयाञ्चकृमहे चर्वयाम्बभूव/चर्वयामास आ. चर्वयिषीष्ट चर्वयिषीयास्ताम् चर्वयिषीरन चर्वयिषीष्ठाः चर्वयिषीयास्थाम् चर्वयिषीढ्वम् चर्वयिषीध्वम् चर्वयिषीय चर्वयिषीवहि चर्वयिषीमहि श्व. चर्वयिता चर्वयितारौ चर्वयितारः चर्वयितासे चर्वयितासाथे चर्वयिताध्वे चर्वयिताहे चर्वयितास्वहे चर्वयितास्महे भ. चर्वयिष्यते चर्वयिष्येते चर्वयिष्यन्ते चर्वयिष्यसे चर्वयिष्येथे चर्वयिष्यध्वे चर्वयिष्ये चर्वयिष्यावहे चर्वयिष्यामहे क्रि, अचर्वयिष्यत अचर्वयिष्येताम् अचर्वयिष्यन्त अचर्वयिष्यथाः अचर्वयिष्येथाम् अचर्वयिष्यध्वम् अचर्वयिष्ये अचर्वयिष्यावहि अचर्वयिष्यामहि अ. अपुपूर्वत् अपुपूर्वताम् अपुपूर्वन् प. पूर्वयाञ्चकार पूर्वयाञ्चक्रतुः पूर्वयाञ्चक्रुः आ. पूर्व्यात् पूर्व्यास्ताम् पूर्व्यासुः श्व. पूर्वयिता पूर्वयितारौ पूर्वयितारः भ. पूर्वयिष्यति पूर्वयिष्यतः पूर्वयिष्यन्ति क्रि. अपूर्वयिष्यत् अपूर्वयिष्यताम् अपूर्वयिष्यन् आत्मनेपद व. पूर्वयते स. पूर्वयेत पूर्वयेयाताम् पूर्वयेरन् प. पूर्वयताम् पूर्वयेताम् पूर्वयन्ताम् ह्य. अपूर्वयत अपूर्वयेताम् अपूर्वयन्त अ. अपुपूर्वत अपुपूर्वेताम् अपुपूर्वन्त प. पूर्वयाञ्चक्रे पूर्वयाञ्चक्राते पूर्वयाञ्चक्रिरे आ. पूर्वयिषीष्ट पूर्वयिषीयास्ताम् पूर्वयिषोरन् श्व. पूर्वयिता पूर्वयितारौ पूर्वयितारः भ. पूर्वयिष्यते पूर्वयिष्येते पूर्वयिष्यन्ते क्रि. अपूर्वयिष्यत अपूर्वयिष्येताम् अपूर्वयिष्यन्त ४५५ पर्व (प) पूरणे। परस्मैपद व. पर्वयति पर्वयतः पर्वयन्ति स. पर्वयेत् पर्वयेताम् प. पर्वयतु/पर्वयतात् पर्वयताम् पर्वयन्तु ह. अपर्वयत् अपर्वयताम् अपर्वयन् अ. अपपर्वत् अपपर्वताम् अपपर्वन् प. पर्वयाञ्चकार पर्वयाञ्चक्रतुः पर्वयाञ्चक्रुः आ. पात् पास्ताम् पासुः श्व. पर्वयिता पर्वयितारौ पर्वयितारः भ. पर्वयिष्यति । पर्वयिष्यतः पर्वयिष्यन्ति क्रि. अपर्वयिष्यत् अपर्वयिष्यताम् अपर्वयिष्यन् आत्मनेपद व. पर्वयते पर्वयेते पर्वयन्ते स. पर्वयेत पर्वयेयाताम् पर्वयेरन् प. पर्वयताम् पर्वयेताम् पर्वयन्ताम् पर्वयेयुः ४५४ पूर्व (पूर्व) पूरणे। परस्मैपद व. पूर्वयति पूर्वयतः पूर्वयन्ति स. पूर्वयेत् पूर्वयेताम् पूर्वयेयुः प. पूर्वयतु/पूर्वयतात् पूर्वयताम् पूर्वयन्तु ह्य. अपूर्वयत् अपूर्वयताम् अपूर्वयन् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy