SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ 202 धातुरत्नाकर द्वितीय भाग चर्वयामः चर्वयेयुः चर्वयेत चर्वयेम चर्वयन्तु चर्वयत चर्वयाम अचर्वयन् अचर्वयत अचर्वयाम अचचर्वन् अचचर्वत अचचर्वाम चर्वयाञ्चक्रुः चर्वयाञ्चक चर्वयाञ्चकृम आ. श्वल्लयिषीष्ट श्वल्लयिषीयास्ताम् श्वल्लयिषीरन् श्व. श्वल्लयिता श्वल्लयितारौ श्वल्लयितारः भ. श्वल्लयिष्यते श्वल्लयिष्येते श्वल्लयिष्यन्ते क्रि. अश्वल्लयिष्यत अश्वल्लयिष्येताम् अश्वल्लयिष्यन्त ४५२ गल (गल्) अदने। परस्मैपद व. गालयति गालयतः गालयन्ति स. गालयेत् गालयेताम् गालयेयुः प. गालयतु/गालयतात् गालयताम् गालयन्तु ह्य. अगालयत् अगालयताम् अगालयन् अ. अजीगलत् अजीगलताम् अजीगलन् । प. गालयाञ्चकार गालयाञ्चक्रतुः गालयाञ्चक्रुः आ. गाल्यात् गाल्यास्ताम् गाल्यासुः श्व. गालयिता गालयितारौ गालयितारः भ. गालयिष्यति गालयिष्यतः गालयिष्यन्ति क्रि. अगालयिष्यत् अगालयिष्यताम् अगालयिष्यन् आत्मनेपद व. गालयते गालयेते गालयन्ते स. गालयेत गालयेयाताम् गालयेरन् प. गालयताम् गालयेताम् गालयन्ताम् ह्य, अगालयत अगालयेताम् अगालयन्त अ. अजीगलत अजीगलेताम् अजीगलन्त प. गालयाञ्चक्रे गालयाञ्चक्राते गालयाञ्चक्रिरे आ. गालयिषीष्ट गालयिषीयास्ताम् गालयिषीरन् श्व. गालयिता गालयितारौ गालयितारः भ. गालयिष्यते गालयिष्येते गालयिष्यन्ते क्रि. अगालयिष्यत अगालयिष्येताम् अगालयिष्यन्त ॥ अथ वान्ताः सप्तत्रिंशत्।। ४५३ चर्व (च) अदने। परस्मैपद व. चर्वयति चर्वयतः चर्वयन्ति चर्वयसि चर्वयथ: चर्वयथ चर्वयामि चर्वयावः स. चर्वयेत् चर्वयेताम् चर्वये: चर्वयेतम् चर्वयेयम् चर्वयेव प. चर्वयतु/चर्वयतात् चर्वयताम् चर्वय/चर्वयतात् चर्वयतम् चर्वयाणि चर्वयाव ह्य. अचर्वयत् अचर्वयताम् अचर्वयः अचर्वयतम् अचर्वयम् अचर्वयाव अ. अचचर्वत् अचचर्वताम् अचचर्वः अचचर्वतम् अचचर्वम् अचचर्वाम | प. चर्वयाञ्चकार चर्वयाञ्चक्रतुः चर्वयाञ्चकर्थ चर्वयाञ्चक्रथुः चर्वयाञ्चकार/चकर चर्वयाञ्चकृव चर्वयाम्बभूव/चर्वयामास आ. चात् चव्यास्ताम् चाः चास्तम् चासम् चास्व श्व. चर्वयिता चर्वयितारौ चर्वयितासि चर्वयितास्थ: चर्वयितास्मि चर्वयितास्वः | भ. चर्वयिष्यति चर्वयिष्यतः चर्वयिष्यसि चर्वयिष्यथ: चर्वयिष्यामि चर्वयिष्याव: क्रि. अचर्वयिष्यत् अचर्वयिष्यताम् अचर्वयिष्यः अचर्वयिष्यतम् अचर्वयिष्यम् अचर्वयिष्याव आत्मनेपद व. चर्वयते चर्वयेते चर्वयसे चर्वयेथे चर्वये चर्वयावहे | स. चर्वयेत चर्वयेयाताम् चासुः चास्त चास्म चर्वयितार: चर्वयितास्थ चर्वयितास्मः चर्वयिष्यन्ति चर्वयिष्यथ चर्वयिष्यामः अचर्वयिष्यन् अचर्वयिष्यत अचर्वयिष्याम चर्वयन्ते चर्वयध्वे चर्वयामहे चर्वयेरन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy