SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) 201 श्व. श्वालयिता भ. श्वालयिष्यति क्रि. अश्वालयिष्यत् ४४९ खल (खल्) संचये च। परस्मैपद व. खालयति खालयतः खालयन्ति स. खालयेत् खालयेताम् खालयेयुः प. खालयतु/खालयतात् खालयताम् खालयन्तु ह्य. अखालयत् अखालयताम् अखालयन् अ. अचीखलत् अचीखलता अचीखलन् प. खालयाञ्चकार खालयाञ्चक्रतुः खालयाञ्चक्रुः आ. खाल्यात् खाल्यास्ताम् खाल्यासुः २. खालयिता खालयितारौ खालयितार: भ. खालयिष्यति खालयिष्यतः खालयिष्यन्ति क्रि. अखालयिष्यत् अखालयिष्यताम् अखालयिष्यन् आत्मनेपद व. खालयते खालयेते खालयन्ते । स. खालयेत खालयेयाताम् खालयेरन् प. खालयताम् खालयेताम् खालयन्ताम् ह्य. अखालयत अखालयेताम् अखालयन्त अ. अचीखलत अचीखलेताम अचीखलन्त प. खालयाञ्चक्रे खालयाञ्चक्राते खालयाञ्चक्रिरे आ. खालयिषीष्ट खालयिषीयास्ताम् खालयिषीरन् श्व. खालयिता खालयितारौ खालयितारः भ. खालयिष्यते खालयिष्येते खालयिष्यन्ते क्रि. अखालयिष्यत अखालयिष्येताम् अखालयिष्यन्त ४५० श्वल (श्वल्) आशुगतौ। व. श्वालयते स. श्वालयेत प. श्वालयताम् ह्य. अश्वालयत अ. अशिश्वलत प. श्वालयाञ्चक्रे आ. श्वालयिषीष्ट श्व. श्वालयिता भ. श्वालयिष्यते क्रि. अश्वालयिष्यत श्वालयितारौ श्वालयितारः श्वालयिष्यतः श्वालयिष्यन्ति अश्वालयिष्यताम् अश्वालयिष्यन् आत्मनेपद श्वालयेते श्वालयन्ते श्वालयेयाताम् श्वालयेरन् श्वालयेताम् श्वालयन्ताम् अश्वालयेताम् अश्वालयन्त अशिश्वलेताम् अशिश्वलन्त श्वालयाञ्चक्राते वालयाञ्चक्रिरे श्वालयिषीयास्ताम् श्वालयिषीरन् श्वालयितारौ श्वालयितार: श्वालयिष्येते श्वालयिष्यन्ते अश्वालयिष्येताम् अश्वालयिष्यन्त ४५१ श्वल्ल (श्वल्ल्) आशु गतौ। परस्मैपद व. श्वल्लयति श्वल्लयत: श्वल्लयन्ति स. श्वल्लयेत् श्वल्लयेताम् श्वल्लयेयुः प. श्वल्लयतु/श्वल्लयतात् श्वल्लयताम् श्वल्लयन्तु ह्य. अश्वल्लयत् अश्वल्लयताम् अश्वल्लयन् अ. अशश्वल्लत् अशश्वल्लताम् अशश्वल्लन् प. श्वल्लयाञ्चकार श्वल्लयाञ्चक्रतुः श्वल्लयाञ्चक्रुः आ. श्वल्ल्यात् श्वल्ल्यास्ताम् श्वल्ल्यासुः व. श्वल्लयिता श्वल्लयितारौ श्वल्लयितार: भ. श्वल्लयिष्यति श्वल्लयिष्यतः श्वल्लयिष्यन्ति क्रि. अश्वल्लयिष्यत् अश्वल्लयिष्यताम् अश्वल्लयिष्यन् आत्मनेपद व. श्वल्लयते श्वल्लयेते श्वल्लयन्ते स. श्वल्लयेत श्वल्लयेयाताम् श्वल्लयेरन प. श्वल्लयताम् श्वल्लयेताम् श्वल्लयन्ताम् ह्य. अश्वल्लयत अश्वल्लयेताम् अश्वल्लयन्त अ. अशश्वल्लत अशश्वल्लेताम् अशश्वल्लन्त | प. श्वल्लयाञ्चके श्वल्लयाञ्चक्राते श्वल्लयाञ्चक्रिरे परस्मैपद व. श्वालयति श्वालयतः स. श्वालयेत् श्वालयेताम् प. श्वालयतु/श्वालयतात् श्वालयताम् ह्य. अश्वालयत् अश्वालयताम् अ. अशिश्वलत् अशिश्वलताम् प. श्वालयाञ्चकार श्वालयाञ्चक्रतुः आ. श्वाल्यात् श्वाल्यास्ताम् श्वालयन्ति श्वालयेयुः श्वालयन्तु अश्वालयन् अशिश्वलन् श्वालयाञ्चक्रुः श्वाल्यासुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy