SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) व. पेटयते स. पेटयेत प. पेटयताम् ह्य. अपेटयत अ. अपीपिटत प. पेटयाञ्चके आ. पेटयिषीष्ट श्व. पेटयिता भ. पेटयिष्यते क्रि. अपेटयिष्यत आत्मनेपद पेटयेते पेटयन्ते पेटयेयाताम् पेटयेरन् पेटयेताम् पेटयन्ताम् अपेटयेताम् अपेटयन्त अपीपिटेताम् अपीपिटन्त पेटयाञ्चक्राते पेटयाञ्चक्रिरे पेटयिषीयास्ताम् पेटयिषीरन् पेटयितारौ पेटयितारः पेटयिष्येते पेटयिष्यन्ते अपेटयिष्येताम् अपेटयिष्यन्त १८४ भट (भट्) भृतौ। क्रि. अभाटयिष्यत अभाटयिष्येताम् अभाटयिष्यन्त १८५ तट (तट्) उछाये। परस्मैपद व. ताटयति ताटयतः ताटयन्ति स. ताटयेत् ताटयेताम् ताटयेयुः प. ताटयतु/ताटयतात् ताटयताम् ताटयन्तु ह्य. अताटयत् अताटयताम् अताटयन् अ. अतीतटत अतीतटताम् अतीतटन् प. ताटयाञ्चकार ताटयाञ्चक्रतुः ताटयाञ्चक्रुः आ. ताट्यात् ताट्यास्ताम् ताट्यासुः श्व. ताटयिता ताटयितारौ ताटयितारः भ. ताटयिष्यति ताटयिष्यतः ताटयिष्यन्ति क्रि. अताटयिष्यत् अताटयिष्यताम् अताटयिष्यन् आत्मनेपद व. ताटयते ताटयेते ताटयन्ते स. ताटयेत ताटयेयाताम् ताटयेरन् प. ताटयताम् ताटयेताम् ह्य. अताटयत अताटयेताम् अताटयन्त अ. अतीतटत अतीतटेताम् अतीतटन्त प. ताटयाञ्चके ताटयाञ्चक्राते ताटयाञ्चक्रिरे आ. ताटयिषोष्ट ताटयिषीयास्ताम् ताटयिषीरन् श्व. ताटयिता ताटयितारौ ताटयितारः भ. ताटयिष्यते ताटयिष्येते ताटयिष्यन्ते क्रि. अताटयिष्यत अताटयिष्येताम् अताटयिष्यन्त १८६ खट (खट्) काझे। परस्मैपद व. खाटयति खाटयत: खाटयन्ति स. खाटयेत् खाटयेताम् खाटयेयुः प. खाटयतु/खाटयतात् खाटयताम् खाटयन्तु ह्य. अखाटयत् अखाटयताम् अखाटयन् अ. अचीखटत् अचीखटताम् अचीखटन् प. खाटयाञ्चकार खाटयाञ्चक्रतुः खाटयाञ्चक्रुः आ. खाट्यात् खाट्यास्ताम् खाट्यासुः परस्मैपद व. भाटयति भाटयतः भाटयन्ति स. भाटयेत् भाटयेताम् भाटयेयुः प. भाटयतु/भाटयतात् भाटयताम् भाटयन्तु ह्य. अभाटयत् अभाटयताम् अभाटयन् अ. अबीभटत् अबीभटताम् अबीभटन् प. भाटयाञ्चकार भाटयाञ्चक्रतुः भाटयाञ्चक्रुः आ. भाट्यात् भाट्यास्ताम् भाट्यासुः २. भाटयिता भाटयितारौ भाटयितारः भ. भाटयिष्यति भाटयिष्यतः भाटयिष्यन्ति क्रि. अभाटयिष्यत् अभाटयिष्यताम् अभाटयिष्यन् आत्मनेपद व. भाटयते भाटयेते भाटयन्ते स. भाटयेत भाटयेयाताम् भाटयेरन् प. भाटयताम् भाटयेताम् भाटयन्ताम् ह्य. अभाटयत अभाटयेताम् अभाटयन्त अ. अबीभटत अबीभटेताम् अबीभटन्त प. भाटयाञ्चक्रे भाटयाञ्चक्राते भाटयाञ्चक्रिरे आ. भाटयिषीष्ट भाटयिषीयास्ताम् भाटयिषीरन् २. भाटयिता भाटयितारौ भाटयितारः भ. भाटयिष्यते भाटयिष्येते भाटयिष्यन्ते ताटयन्ताम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy