SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ धातुरत्नाकर द्वितीय भाग अ. असीषिटत असीषिटेताम् असीषिटन्त प. सेटयाञ्चक्रे सेटयाञ्चक्राते सेटयाञ्चक्रिरे आ. सेटयिषीष्ट सेटयिषीयास्ताम् सेटयिषीरन् श्व. सेटयिता सेटयितारौ सेटयितार: भ. सेटयिष्यते सेटयिष्येते सेटयिष्यन्ते क्रि. असेटयिष्यत असेटयिष्येताम् असेटयिष्यन्त १८१.जट (जट) संघाते। परस्मैपद झाटयेते व. जाटयति जाटयतः जाटयन्ति स. जाटयेत् जाटयेताम् जाटयेयुः प. जाटयतु/जाटयतात् जाटयताम् जाटयन्तु ह्य. अजाटयत् अजाटयताम् अजाटयन् अ. अजीजटत् अजीजटताम् अजीजटन् प. जाटयाञ्चकार जाटयाञ्चक्रतुः जाटयाञ्चक्रुः आ. जाट्यात् जाट्यास्ताम् जाट्यासुः श्व. जाटयिता जाटयितारौ जाटयितारः भ. जाटयिष्यति जाटयिष्यतः जाटयिष्यन्ति क्रि. अजाटयिष्यत् अजाटयिष्यताम् अजाटयिष्यन् आत्मनेपद व. जाटयते जाटयेते जाटयन्ते स. जाटयेत जाटयेयाताम् प. जाटयताम् जाटयेताम जाटयन्ताम् ह्य. अजाटयत अजाटयेताम् अजाटयन्त अ. अजीजटत अजीजटेताम् अजीजटन्त प. जाटयाञ्चके जाटयाञ्चक्राते जाटयाञ्चक्रिरे आ. जाटयिषीष्ट जाटयिषीयास्ताम् जाटयिषीरन् श्व. जाटयिता जाटयितारौ जाटयितार: भ. जाटयिष्यते जाटयिष्येते जाटयिष्यन्ते क्रि, अजाटयिष्यत अजाटयिष्येताम् अजाटयिष्यन्त १८२ झट (झट) संघाते। परस्मैपद व. झाटयति झाटयतः झाटयन्ति स. झाटयेत् झाटयेताम् झाटयेयुः प. झाटयतु/झाटयतात् झाटयताम् झाटयन्तु ह्य. अझाटयत् अझाटयताम् अझाटयन् अ. अजीझटत् अजीझटताम् अजीझटन् प. झाटयाञ्चकार झाटयाञ्चक्रतुः झाटयाञ्चक्रुः आ. झाट्यात् झाट्यास्ताम् झाट्यासुः श्व. झाटयिता झाटयितारौ झाटयितारः भ. झाटयिष्यति झाटयिष्यतः झाटयिष्यन्ति क्रि. अझाटयिष्यत् अझाटयिष्यताम् अझाटयिष्यन् आत्मनेपद व. झाटयते झाटयन्ते स. झाटयेत झाटयेयाताम् झाटयेरन् प. झाटयताम् झाटयेताम् झाटयन्ताम् ह्य. अझाटयत अझाटयेताम् अझाटयन्त अ. अजीझटत अजीझटेताम् अजीझटन्त प. झाटयाञ्चके झाटयाञ्चक्राते झाटयाञ्चक्रिरे आ. झाटयिषीष्ट झाटयिषीयास्ताम् झाटयिषीरन् श्व. झाटयिता झाटयितारौ झाटयितार: भ. झाटयिष्यते झाटयिष्येते झारयिष्यन्ते क्रि. अझाटयिष्यत अझाटयिष्येताम् अझाटयिष्यन्त १८३ पिट (पिट्) शब्दे च। परस्मैपद व. पेटयति पेटयन्ति स. पेटयेत् पेटयेयुः प. पेटयतु/पेटयतात् पेटयताम् ह्य. अपेटयत् अपेटयताम् अपेटयन् अ. अपीपिटत् अपीपिटताम् अपीपिटन् प. पेटयाञ्चकार पेटयाञ्चक्रतुः पेटयाञ्चक्रुः आ. पेट्यात् पेट्यास्ताम् श्व. पेटयिता पेटयितारौ पेटयितार: भ. पेटयिष्यति पेटयिष्यतः पेटयिष्यन्ति क्रि. अपेटयिष्यत् अपेटयिष्यताम् अपेटयिष्यन् जाटयेरन् पेटयतः पेटयेताम् पेटयन्तु दाता पेट्यासुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy