SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) 325 प. गाधयाञ्चकार गाधयाञ्चक्रतुः गाधयाञ्चक्रुः आ. गाध्यात् गाध्यास्ताम् गाध्यासुः श्व. गाधयिता गाधयितारौ गाधयितार: भ. गाधयिष्यति गाधयिष्यतः गाधयिष्यन्ति क्रि, अगाधयिष्यत् अगाधयिष्यताम् अगाधयिष्यन् आत्मनेपद व. गाधयते गाधयेते गाधयन्ते स. गाधयेत गाधयेयाताम् गाधयेरन् प. गाधयताम् गाधयेताम् गाधयन्ताम् ह्य. अगाधयत अगाधयेताम् अगाधयन्त अ. अजगाधत अजगाधेताम् अजगाधन्त प. गाधयाञ्चक्रे गाधयाञ्चक्राते गाधयाञ्चक्रिरे आ. गाधयिषीष्ट गाधयिषीयास्ताम् गाधयिषीरन् श्शु. गाधयिता गाधयितारौ गाधयितार: भ. गाधयिष्यते गाधयिष्येते गाधयिष्यन्ते क्रि. अगाधयिष्यत अगाधयिष्येताम् अगाधयिष्यन्त ७४४ बाधृङ् परस्मैपद व. बाधयति बाधयतः बाधयन्ति स. बाधयेत् बाधयेताम् बाधयेयु: प. बाधयतु/बाधयतात् बाधयताम् बाधयन्तु ह्य. अबाधयत् अबाधयताम् अबाधयन् अ. अबबाधत् अबबाधताम् अबबाधन् प. बाधयाञ्चकार बाधयाञ्चक्रतुः बाधयाञ्चक्रुः आ. बाध्यात् बाध्यास्ताम् बाध्यासुः २. बाधयिता बाधयितारौ बाधयितार: भ. बाधयिष्यति बाधयिष्यतः बाधयिष्यन्ति क्रि. अबाधयिष्यत् अबाधयिष्यताम् अबाधयिष्यन् आत्मनेपद व. बाधयते बाधयेते बाधयन्ते स. बाधयेत बाधयेयाताम् बाधयेरन प. बाधयताम् बाधयेताम् बाधयन्ताम् ह्य. अबाधयत अबाधयेताम् अबाधयन्त अ. अबबाधत अबबाधेताम् अबबाधन्त प. बाधयाञ्चक्रे बाधयाञ्चक्राते बाधयाञ्चक्रिरे आ. बाधयिषीष्ट बाधयिषीयास्ताम् बाधयिषीरन् श्व. बाधयिता बाधयितारौ बाधयितार: भ. बाधयिष्यते बाधयिष्येते बाधयिष्यन्ते क्रि. अबाधयिष्यत अबाधयिष्येताम् अबाधयिष्यन्त ७४५ दधि (दध्) धारणे। परस्मैपद व. दाधयति दाधयतः दाधयन्ति स. दाधयेत् दाधयेताम् दाधयेयुः प. दाधयतु/दाधयतात् दाधयताम् दाधयन्तु ह्य. अदाधयत् अदाधयताम् अदाधयन् अ. अदीदधत् अदीदधताम् अदीदधन् प. दाधयाञ्चकार दाधयाञ्चक्रतुः दाधयाञ्चक्रुः आ. दाध्यात् दाध्यास्ताम् दाध्यासुः श्व. दाधयिता दाधयितारौ दाधयितार: भ. दाधयिष्यति दाधयिष्यतः दाधयिष्यन्ति क्रि. अदाधयिष्यत् अदाधयिष्यताम् अदाधयिष्यन् आत्मनेपद व. दाधयते दाधयेते दाधयन्ते स. दाधयेत दाधयेयाताम् दाधयेरन् प. दाधयताम् दाधयेताम् दाधयन्ताम् ह्य. अदाधयत अदाधयेताम् अदाधयन्त अ. अदीदधत अदीदधेताम् अदीदधन्त प. दाधयाञ्चके दाधयाञ्चक्राते दाधयाञ्चक्रिरे आ. दाधयिषीष्ट दाधयिषीयास्ताम् दाधयिषीरन् श्व. दाधयिता दाधयितारौ दाधयितारः भ. दाधयिष्यते दाधयिष्येते दाधयिष्यन्ते क्रि. अदाधयिष्यत अदाधयिष्येताम् अदाधयिष्यन्त ७४६ बधि (बध्) बन्धने। परस्मैपद व. बाधयति बाधयतः बाधयन्ति स. बाधयेत् बाधयेताम् बाधयेयुः प. बाधयतु/बाधयतात् बाधयताम् बाधयन्तु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy