SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ 324 धातुरलाकर द्वितीय भाग एधयामहे ऐधये क्रि. ऐधयिष्यत् ऐधयिष्यताम् ऐधयिष्यन् ऐधयिष्यः ऐधयिष्यतम् ऐधयिष्यत ऐधयिष्यम् ऐधयिष्याव ऐधयिष्याम आत्मनेपद व. एधयते एधयेते एधयन्ते एधयसे एधयेथे एधयध्वे एधये एधयावहे स. एधयेत एधयेयाताम् एधयेरन् एधयेथाः एधयेयाथाम् एधयेध्वम् एधयेय एधयेवहि एधयेमहि प. एधयताम् एधयेताम् एधयन्ताम् एधयस्व एधयेथाम् एधयध्वम् एधयै एधयावहै एधयामहै ह्य. ऐधयत ऐधयेताम् ऐधयन्त ऐधयथाः ऐधयेथाम् ऐधयध्वम् ऐधयावहि ऐधयामहि अ. ऐदिधत ऐदिधेताम् ऐदिधन्त ऐदिधथाः ऐदिधेथाम् ऐदिधध्वम् ऐदिधे ऐदिधावहि ऐदिधामहि प. एधयाञ्चक्रे एधयाञ्चक्राते एधयाञ्चक्रिरे एधयाञ्चकृषे एधयाञ्चक्राथे एधयाञ्चकृढ्वे एधयाञ्चक्रे एधयाञ्चकृवहे एधयाञ्चकृमहे एधयाम्बभूव/एधयामास आ. एधयिषीष्ट एधयिषीयास्ताम् एधयिषीरन् एधयिषीष्ठाः एधयिषीयास्थाम् एधयिषीढ्वम् /ध्वम् एधयिषीय एधयिषीवहि एधयिषीमहि श्व. एधयिता एधयितारौ एधयितारः एधयितासे एधयितासाथे एधयिताध्वे एधयिताहे एधयितास्वहे एधयितास्महे भ. एधयिष्यते एधयिष्येते एधयिष्यन्ते एधयिष्यसे एधयिष्येथे एधयिष्यध्वे एधयिष्ये एधयिष्यावहे एधयिष्यामहे क्रि. ऐधयिष्यत ऐधयिष्येताम् ऐधयिष्यन्त ऐधयिष्यथाः ऐधयिष्येथाम् ऐधयिष्यध्वम् ऐधयिष्ये ऐधयिष्यावहि ऐधयिष्यामहि ७४२ स्पर्द्धि (स्पर्द्ध) संघर्ष। परस्मैपद व. स्पर्द्धयति स्पर्द्धयतः स्पर्द्धयन्ति स. स्पर्द्धयेत् स्पर्द्धयेताम् स्पर्द्धयेयुः प. स्पर्द्धयतु/स्पर्द्धयतात् स्पर्द्धयताम् स्पर्द्धयन्तु ह्य. अस्पर्द्धयत् अस्पर्द्धयताम् अस्पर्द्धयन् अ. अपस्पर्द्धत् अपस्पर्द्धताम् अपस्पर्धन् प. स्पर्द्धयाञ्चकार स्पर्द्धयाञ्चक्रतुः स्पर्द्धयाञ्चक्रुः आ. स्पर्धात् स्पास्ताम् स्पांसुः श्व. स्पर्द्धयिता स्पर्द्धयितारौ स्पर्द्धयितारः भ. स्पर्द्धयिष्यति स्पर्द्धयिष्यतः स्पर्द्धयिष्यन्ति क्रि. अस्पर्द्धयिष्यत् अस्पर्द्धयिष्यताम् अस्पर्द्धयिष्यन् आत्मनेपद व. स्पर्द्धयते स्पर्द्धयेते स्पर्द्धयन्ते स. स्पर्द्धयेत स्पर्द्धयेयाताम् स्पर्द्धयेरन् प. स्पर्द्धयताम् स्पर्द्धयेताम् स्पर्द्धयन्ताम् ह्य. अस्पर्द्धयत अस्पर्द्धयेताम् अस्पर्द्धयन्त अ. अपस्पर्द्धत अपस्पर्द्धताम् अपस्पर्धन्त प. स्पर्द्धयाञ्चके स्पर्द्धयाञ्चक्राते स्पर्द्धयाञ्चक्रिरे आ. स्पर्द्धयिषीष्ट स्पर्द्धयिषीयास्ताम् स्पर्द्धयिषीरन् श्व. स्पर्द्धयिता स्पर्द्धयितारौ स्पर्द्धयितार: भ. स्पर्द्धयिष्यते स्पर्द्धयिष्येते स्पर्द्धयिष्यन्ते क्रि. अस्पर्द्धयिष्यत अस्पर्द्धयिष्येताम अस्पर्द्धयिष्यन्त ७४३ गाधृङ् (गाध्) प्रतिष्ठालिप्साग्रन्थेषु। परस्मैपद व. गाधयति गाधयतः गाधयन्ति स. गाधयेत् गाधयेताम् गाधयेयुः प. गाधयतु/गाधयतात् गाधयताम् गाधयन्तु ह्य. अगाधयत् अगाधयताम् अगाधयन् अ. अजगाधत् अजगाधताम् अजगाधन् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy