SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) भ. पर्दयिष्यति क्रि. अपर्दयिष्यत् व. पर्दयते स. पर्दयेत प. पर्दयताम् ह्य. अपर्दयत अ. अपपर्दत प. पर्दयाञ्चक्रे आ. पर्दयिषीष्ट श्व पर्दयिता भ. पर्दयिष्यते क्रि. अपर्दयिष्यत प. स्कुन्दयाञ्चकार आ. स्कुन्द्यात् श्व स्कुन्दयिता भ. स्कुन्दयिष्यति क्रि. अस्कुन्दयिष्यत् पर्दयिष्यतः अपर्दयिष्यताम् आत्मनेपद पर्दयेते पर्दयन्ते पर्दयेयाताम् पर्दयेरन् पर्दयन्ताम् अपर्दयन्त अपपर्दन्त पर्दयाञ्चक्रिरे पर्दयिषीयास्ताम् पर्दयिषीरन् पर्दयितारः पर्दयिष्यन्ते अपर्दयिष्येताम् अपर्दयिष्यन्त पर्दयेताम् अपर्दयेताम् अपपर्देताम् पर्दयाञ्चक्राते ७४० स्कुदुङ् (स्कुन्द्) आप्रवणे । परस्मैपद व. स्कुन्दयति स्कुन्दयतः स. स्कुन्दयेत् स्कुन्दयेाम् व. स्कुन्दयते स. स्कुन्दयेत प. स्कुन्दयताम् ह्य. अस्कुन्दयत अ. अचुस्कुन्दत प. स्कुन्दयाञ्चक्रे आ. स्कुन्दयिषीष्ट पर्दयितारौ पर्दयिष्येते प. स्कुन्दयतु/स्कुन्दयतात् स्कुन्दयताम् ह्य. अस्कुन्दयत् अ. अचुस्कुन्दत् Jain Education International पर्दयिष्यन्ति अपर्दयिष्यन् अस्कुन्दयताम् अचुस्कुन्दताम् स्कुन्दयाञ्चक्रतुः स्कुन्द्यास्ताम् स्कुन्दयितारौ स्कुन्दयिष्यतः आत्मनेपद स्कुन्दयेते कुन्दयन्ति स्कुन्दयेयुः स्कुन्दयन्तु अस्कुन्दयन् अचुस्कुन्दन् स्कुन्दयाञ्चक्रुः स्कुन्द्यासुः स्कुन्दयितारः कुन्दयिष्यन्ति अस्कुन्दयिष्यताम् अस्कुन्दयिष्यन् कुन्दयन्ते कुन्दयेयाताम् कुन्दयेरन् स्कन्दताम् स्कुन्दयन्ताम् अस्कुन्दयेताम् अस्कुन्दयन्त अचुस्कुन्दन्त अचुस्कुन्देताम् स्कुन्दयाञ्चक्राते स्कुन्दयिषीयास्ताम् स्कुन्दयिषीरन् स्कुन्दयाञ्चक्रिरे श्व. स्कुन्दयिता भ. स्कुन्दयिष्यते क्रि. अस्कुन्दयिष्यत व. एधयति सि स. एधयेत् एधयेः ऐधयम् अ. ऐदिधत् ऐदिधः ऐदिधम् धम् प. एधयतु/ एधयतात् एधयताम् एधय / एधयतात् एधयतम् एधयानि ह्य. ऐधयत् ऐधयः प. एधयाञ्चकार एधाञ्चक आ. एध्यात् एध्या: एध्यासम् ॥ अथ धान्ताः सप्त ।। ७४१ एधि (ए) वृद्धौ । परस्मैपद श्व. एधयिता एधयाञ्चक्रतुः एधयाञ्चक्रथुः एधाञ्चकार/चकर एधयाञ्चकृव एधयाम्बभूव / एधयामास एयितास एधयितास्मि कुन्दति स्कुन्दयितारः स्कुन्दयिष्येते स्कुन्दयिष्यन्ते अस्कुन्दयिष्येताम् अस्कुन्दयिष्यन्त भ. एधयिष्यति एयिष्यसि धयिष्यामि For Private & Personal Use Only एधयतः एधयथ: एधयाव: एधयेतम् व एधयाव ऐधयताम् ऐधयतम् ऐधयाव ऐदिधताम् ऐदिधतम् ऐदिधाव एध्यास्ताम् एध्यास्तम् एध्यास्व तिरौ धयितास्थः एधयितास्वः धयिष्यतः एयिष्यथः एधयिष्यावः एधयन्ति एधयथ एधयामः येयुः एम एधयन्तु एधयत एधयाम ऐधयन् ऐधयत ऐधयाम ऐदिधन् ऐदिधत ऐदिधाम 323 एधयाञ्चक्रुः एधाञ्चक्र एधाञ्चकृम एध्यासुः एध्यास्त एध्यास्म एधयितार: एयितास्थ एधयितास्मः धयिष्यन्ति धयिष्यथ एधयिष्यामः www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy