________________
322
ह्लादय/ह्लादयतात् ह्लादयानि
ह्य. अह्लादयत्
अह्लादयः
अह्लादयम्
अ. अजिह्लदत्
अजिह्लदः
अजिह्लदम्
प. ह्लादयाञ्चकार ह्लादयाञ्चकर्थ
आ. ह्राद्यात्
ह्लाद्याः
ह्लाद्यासम्
श्व. ह्लादयिता
व. ह्लादयते
ह्लादयसे
ह्लादये
स. ह्लादयेत
ह्लादयतम्
ह्लादयत
ह्लादयाव
ह्लादयाम
अह्लादयताम् अह्लादयन्
अह्लादयतम्
अह्लादयत
ह्लादयाञ्चकार-चकर ह्लादयाञ्चकृव
ह्लादयाम्बभूव/ह्लादयामास
ह्लादयेथाः
ह्लादयेय
प. ह्लादयताम्
ह्लादयस्व
Jain Education International
अह्लादयाव
अह्लादयाम
अजिह्रदताम् अजिह्लदन्
अजिह्लदतम्
अजिह्रदत
अजिह्रदाव
अजिह्रदा
ह्लादयाञ्चक्रतुः
ह्लादयाञ्चक्रुः
ह्लादयाञ्चक्रथुः ह्लादयाञ्चक्र
ह्लादयाञ्चकृम
ह्राद्यास्व
ह्लादयितारौ
ह्लादयितासि
ह्लादयितास्थः
ह्लादयितास्मि
ह्लादयितास्वः
भ. ह्लादयिष्यति ह्लादयिष्यतः
ह्लादयिष्यसि
ह्लादयिष्यथः
ह्लादयिष्यामि
ह्लादयिष्यावः
क्रि. अह्लादयिष्यत्
अह्लादयिष्यः
अह्लादयिष्यम्
ह्लाद्यास्ताम्
ह्लाद्यास्तम्
ह्लादये
ह्लाद
ह्लाद्यासुः
ह्लाद्यास्त
स्थि
ह्लादयितास्मः
ह्रादयिष्यन्ति
ह्लादयिष्यथ
ह्लादयिष्यामः
अह्लादयिष्यताम् अह्लादयिष्यन्
अह्लादयिष्यतम् अह्लादयिष्यत
अह्लादयिष्या अह्लादयिष्याम
आत्मनेपद
ह्लाद्यास्म
ह्लादयितार:
ह्लाद
ह्लादयेताम्
ह्लादयेथाम्
ह्लादयन्ते
ह्लादयध्वे
ह्लादयाम
ह्लादयेयाताम् ह्लादयेरन्
ह्लादयेयाथाम् ह्लादयेध्वम्
ह्लादयेमहि
ह्लादयन्ताम्
ह्लादयध्वम्
ह्लादयै
ह्य. अह्लादयत
अह्लादयथाः
अह्लाद
अ. अजिह्रदत
अजिह्लदथा:
अजिह्लदे
प. ह्लादयाञ्चक्रे
ह्लादयाञ्चकृषे
ह्लादयाञ्चक्रे
आ. ह्लादयिषीष्ट
ह्लादयिषीष्ठाः
ह्लादयाम्बभूव/ह्लादयामास
ह्लादयिषीय
श्व. ह्लादयिता
ह्लादयितासे ह्लादि
भ. ह्लादयिष्यते
ह्लादयिष्यसे
ह्लादयिष्ये
क्रि. अह्लादयिष्यत
व. पर्दयति
स. पर्दयेत्
ह्लादयाव
अह्लादयेताम्
प. पर्दयतु / पर्दयतात्
ह्य. अपर्दयत्
ह्लादयाम
अह्लादयन्त
अह्लाद
अह्लादयध्वम्
अह्लादयावहि अह्लादयामहि
अजिह्लदेताम्
अजिह्लदन्त
अजिह्रदेथाम्
अजिह्रदध्वम्
अजिह्लदावहि
अजिह्लदामहि
ह्लादयाञ्चक्राते
ह्लादयाञ्चक्रिरे
ह्लादयाञ्चकृवे
ह्लादयाञ्चकृमहे
अ. अपपर्दत्
प. पर्दयाञ्चकार
आ. पर्धात्
श्व पर्दयिता
धातुरत्नाकर द्वितीय भाग
ह्लादयितार:
ह्लादयितासाथे ह्लादयिताध्वे
ह्लादयितास्व
ह्लादयितास्महे
ह्लादयिष्ये
ह्लादयिष्यन्ते
ह्लादयिष्येथे
ह्लादयिष्यध्वे
ह्लादयिष्याव
ह्लादयिष्यामहे
अह्लादयिष्येताम् अह्लादयिष्यन्त
अह्लादयिष्यथाः अह्लादयिष्येथाम् अह्लादयिष्यध्वम् अह्लादयिष्ये अह्लादयिष्यावहि अह्लादयिष्यामहि
For Private & Personal Use Only
ह्लादयाञ्चक्र
ह्लादयाञ्चकृवहे
ह्लादयिषीयास्ताम् ह्लादयिषीरन्
ह्लादयिषीयास्थाम् ह्लादयिषीदवम्
ह्रादयिषीध्वम्
७३९ पर्दि (प) कुत्सिते शब्दे ।
परस्मैपद
ह्लादयिषीवहि ह्लादयिषीमहि
ह्लादयितारौ
पर्दयतः
पर्दा
पर्दयताम्
अपर्दयताम्
अपपर्द
पर्दयाञ्चक्रतुः
पर्द्यास्ताम्
पर्दयितारौ
पर्दयन्ति
पर्दयेयुः
पर्दयन्तु
अपर्दयन्
अपपर्दन्
पर्दयाञ्चक्रुः
पर्घासुः
पर्दयितारः
www.jainelibrary.org