SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया ( भ्वादिगण ) ह्रादय / ह्रादयतात् ह्रादयानि ह्य. अह्रादयत् अह्रादयः अह्रादयम् अ. अजिह्रदत् अजिह्रदः अजिह्रदम् प. ह्रादयाञ्चकार ह्रादयाञ्चकर्थ आ. हाद्यात् ह्राद्या: ह्रादयाञ्चकार-चकर हादयाञ्चकृव ह्राद्यासम् श्व. ह्रादयिता ह्रादयाम्बभूव / ह्रादयामास हादयितासि हादयितास्मि भ. ह्रादयिष्यति ह्रादयिष्यसि ह्रादयिष्यामि क्रि. अह्रादयिष्यत् व. ह्रादयते हादसे ह्रादये स. ह्रादयेत ह्रादयतम् ह्रादयेथाः ह्रादयेय ह्रादयाव प. ह्रादयताम् ह्रादयस्व अह्रादयताम् अह्रादयतम् अह्रादयाव अजिह्रदताम् अजिह्रदतम् अजिह्रदाव ह्राद्यास्ताम् ह्राद्यास्तम् ह्राद्यास्व हाद्यास्म हादयितारौ ह्रादयितार: हादयितास्थः ह्रादयितास्थ हादयितास्वः ह्रादयितास्मः ह्रादयिष्यतः ह्रादयिष्यन्ति ह्रादयिष्यथः ह्रादयिष्यथ ह्रादयिष्यावः ह्रादयिष्यामः अह्रादयिष्यताम् अहादयिष्यन् अह्रादयिष्यः अह्रादयिष्यतम् अह्नादयिष्यत अह्रादयिष्यम् अहादयिष्या अहादयिष्याम आत्मनेपद Jain Education International ह्रादयाञ्चक्रतुः ह्रादयाञ्चक्रुः ह्रादयाञ्चक्रथुः ह्रादयाञ्चक्र ह्रादयाञ्चकृम हादयत हादयाम अह्रादयन् अह्रादयत अह्रादयाम अजिह्रदन् अजिह्रदत अजिहदाम ह्रादयेवहि ह्रादयेताम् ह्रादयेथाम् ह्राद्यासुः ह्राद्यास्त ह्रादयेते हादयेथे ह्रदयाव ह्रदयाम ह्रादयेयाताम् ह्रादयेरन् ह्रादयेयाथाम् हादयन्ते ह्रादयध्वे ह्रादध्वम् ह्रादयेमहि ह्रादयन्ताम् ह्रादयध्वम् ह्रदयै ह्य. अह्रादयत अह्रादयथा: अह्रादये अ. अजिह्रदत अजिह्रदथा: अजिह्रदे प. ह्रादयाञ्चक्रे ह्रादयाञ्चकृषे हादयाञ्चक्रे ह्रादयाम्बभूव / ह्रादयामास आ. ह्रादयिषीष्ट ह्रादयिषीष्ठाः ह्रादयिषीय श्व. ह्रादयिता ह्रादयितासे ह्रादयिता भ. ह्रादयिष्यते ह्रादयिष्यसे हादयिष्ये क्रि. अह्नादयिष्यत अह्रादयिष्यथाः अहादयिष्ये व. ह्लादयति ह्लादयसि ह्लादयामि स. ह्लादयेत् ह्लादयेः ह्लादयम् ह्रादयाव ह्रादयाम अह्लादयेताम् अह्नादयन्त अह्रादयेथाम् अह्रादयध्वम् अह्रादयावहि अह्लादयामहि अजिह्रताम् अजिह्रदन्त आजहदेथाम् अजिह्रदध्वम् अजिह्रदावहि अजिह्रदाि ह्रादयाञ्चक्राते ह्रादयाञ्चक्रिरे ह्रादयञ्चा ह्रादयाञ्चकृवे ह्रादयाञ्चकृव ह्रादयाञ्चकृम ७३८ ह्लादैङ् (ह्लाद्) सुखे च । परस्मैपद For Private & Personal Use Only ह्रादयिषीयास्ताम् ह्रादयिषीरन् ह्रादयिषीयास्थाम् ह्रादयिषीढ्वम् ह्रादयिषीध्वम् ह्रादयिषीवहि ह्रादयिषीमहि ह्रादयितारौ ह्रादयितारः हादयितासाथे ह्रादयिताध्वे हादयितास्वहे ह्रादयिष्येते ह्रादयिष्येथे हादयितास्महे हादयिष्यन्ते ह्रादयिष्यध्वे ह्रादयिष्यामहे हादयिष्यावहे अह्रादयिष्येताम् अह्रादयिष्यन्त अह्रादयिष्येथाम् अह्रादयिष्यध्वम् अह्रादयिष्यावहि अह्नादयिष्यामहि ह्लादयतः ह्लादयथ: 321 ह्लादयाव: ह्लादयेताम् ह्लादम् ह्लादयेव प. ह्लादयतु/ह्लादयतात् ह्लादयताम् ह्लादयन्ति ह्लादयथ ह्लादयाम: ह्लादयेयुः ह्लादयेत ह्लाद ह्लादयन्तु www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy