SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ धातुरत्नाकर द्वितीय भाग सूदयेते सूदयन्ते गोदयन्तु आत्मनेपद व. गर्दयते गूर्दयेते गूर्दयन्ते स. गूर्दयेत गूर्दयेयाताम् गूर्दयेरन् प. गूर्दयताम् गूर्दयेताम् गूर्दयन्ताम् ह्य. अगूर्दयत अगूर्दयेताम् अगूर्दयन्त अ. अजुगूर्दत अजुगूर्वेताम् अजुगूर्दन्त प. गूर्दयाञ्चक्रे गूर्दयाञ्चक्राते गूर्दयाञ्चक्रिरे आ. गूर्दयिषीष्ट गूर्दयिषीयास्ताम् गर्दयिषीरन् श्व. गूर्दयिता गूर्दयितारौ गर्दयितारः भ. गूर्दयिष्यते गूर्दयिष्येते गर्दयिष्यन्ते क्रि. अगूर्दयिष्यत अगूर्दयिष्येताम् अगूर्दयिष्यन्त ७३५ गुदि (गुद्) क्रीडायाम्। परस्मैपद व. गोदयति गोदयतः गोदयन्ति स. गोदयेत् गोदयेताम् गोदयेयुः प. गोदयतु/गोदयतात् गोदयताम् ह्य. अगोदयत् अगोदयताम् अगोदयन् अ. अजूगुदत् अजूगुदताम् अजूगुदन् प. गोदयाञ्चकार गोदयाञ्चक्रुः आ. गोद्यात् गोद्यास्ताम् श्व. गोदयिता गोदयितारौ गोदयितारः भ. गोदयिष्यति गोदयिष्यतः गोदयिष्यन्ति क्रि, अगोदयिष्यत् अगोदयिष्यताम् अगोदयिष्यन् आत्मनेपद व. गोदयते गोदयेते गोदयन्ते स. गोदयेत गोदयेयाताम् गोदयेरन् प. गोदयताम् गोदयेताम् गोदयन्ताम् ह्य. अगोदयत अगोदयेताम् अगोदयन्त अ. अजूगुदत अजूगुदेताम् अजूगुदन्त प. गोदयाञ्चके गोदयाञ्चक्राते गोदयाञ्चक्रिरे आ. गोदयिषीष्ट गोदयिषीयास्ताम् गोदयिषीरन् श्व. गोदयिता गोदयितारौ गोदयितार. भ. गोदयिष्यते गोदयिष्येते गोदयिष्यन्ते क्रि. अगोदयिष्यत अगोदयिष्येताम् अगोदयिष्यन्त ७३६ घूदि (सूद्) क्षरणे। परस्मैपद व. सूदयति सूदयतः सूदयन्ति स. सूदयेत् सूदयेताम् सूदयेयुः प, सूदयतु/सूदयतात् सूदयताम् सूदयन्तु ह्य. असूदयत् असूदयताम् असूदयन् अ. असूषुदत् असूषुदताम् असूषुदन् प. सूदयाञ्चकार सूदयाञ्चक्रतुः सूदयाञ्चक्रुः आ. सूद्यात् सूद्यास्ताम् सूद्यासुः श्व. सूदयिता सूदयितारौ सूदयितार: भ. सूदयिष्यति सूदयिष्यतः सूदयिष्यन्ति क्रि. असूदयिष्यत् असूदयिष्यताम् असूदयिष्यन् आत्मनेपद व. सूदयते स. सूदयेत सूदयेयाताम् सूदयेरन् प. सूदयताम् सूदयेताम् सूदयन्ताम् ह्य. असूदयत असूदयेताम् असूदयन्त अ. असूषुदत असूषुदेताम् असूषुदन्त प. सूदयाञ्चक्रे सूदयाञ्चक्राते सूदयाञ्चक्रिरे आ. सूदयिषीष्ट सूदयिषीयास्ताम् सूदयिषीरन् श्व. सूदयिता सूदयितारौ सूदयितारः भ. सूदयिष्यते सूदयिष्येते सूदयिष्यन्ते क्रि. असूदयिष्यत असूदयिष्येताम् असूदयिष्यन्त ७३७ ह्रादि (ह्राद्) शब्दे। परस्मैपद व. हादयति ह्रादयतः ह्रादयन्ति ह्रादयसि ह्रादयथः हादयथ हादयामि हादयावः ह्रादयामः स. हादयेत् ह्रादयेताम् हादयेयुः ह्रादयेतम् हादयेत ह्रादयेयम् हादयेव हादयेम | प. हादयतु/हादयतात् हादयताम् हादयन्तु गोदयाञ्चक्रतुः गोद्यासुः ह्रादये: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy