SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) 319 कूाः कूर्यास्त कूर्दयितासे अकूर्दयः अकूर्दयतम् अकूर्दयत अकूर्दयम् अकूर्दयाव अकूर्दयाम अ. अचुकूदत् अचुकूर्दताम् अचुकूर्दन् अचुकूर्दः अचुकूर्दतम् अचुकूर्दत अचुकूर्दम् अचुकूदीव अचुकूम प. कूर्दयाञ्चकार कूर्दयाञ्चक्रतुः कूर्दयाञ्चक्रुः कूर्दयाञ्चकर्थ कूर्दयाञ्चक्रथुः ।। कूर्दयाञ्चक्र कूर्दयाञ्चकार-चकर कूर्दयाञ्चकृव । कूर्दयाञ्चकृम कूर्दयाम्बभूव/कूर्दयामास आ. कूर्यात् कूर्यास्ताम् कूर्यासुः कूर्यास्तम् कूर्यासम् कूर्यास्व कूर्यास्म श्व. कूर्दयिता कूर्दयितारौ कूर्दयितारः कूर्दयितासि कूर्दयितास्थ: कूर्दयितास्थ कूर्दयितास्मि कूर्दयितास्वः कूर्दयितास्मः भ. कूर्दयिष्यति कूर्दयिष्यतः कूर्दयिष्यन्ति कूर्दयिष्यसि कूर्दयिष्यथ: कूर्दयिष्यथ कूर्दयिष्यामि कूर्दयिष्याव: कूर्दयिष्यामः क्रि. अकूर्दयिष्यत् अकूर्दयिष्यताम् अकूर्दयिष्यन् अकूर्दयिष्यः अकूर्दयिष्यतम् अकूर्दयिष्यत अकूर्दयिष्यम् अकूर्दयिष्याव अकूर्दयिष्याम आत्मनेपद व. कूर्दयते कूर्दयेते कूर्दयन्ते कूर्दयसे कूर्दयेथे कूर्दयध्वे कूर्दये कूर्दयावहे कूर्दयामहे स. कूर्दयेत कूर्दयेयाताम् कूर्दयेरन् कूर्दयेथाः कूर्दयेयाथाम् कूर्दयेध्वम् कूर्दयेवहि कूर्दयेमहि प. कूर्दयताम् कूर्दयेताम् कूर्दयन्ताम् कूर्दयस्व कूर्दयेथाम् कूर्दयध्वम् कूर्दयावहै कूर्दयामहै ह्य. अकूर्दयत अकूर्दयेताम् अकूर्दयन्त अकूर्दयथाः अकूर्दयेथाम् अकूर्दयध्वम् अकूर्दयावहि अकूर्दयामहि अ. अचुकूर्दत अचुकूर्देताम् अचुकूर्दन्त अचुकूर्दथा: अचुकूर्देथाम् अचुकूर्दध्वम् अचुकूर्दे अचुकूदीवहि अचुकूीमहि प. कूर्दयाञ्चके कूर्दयाञ्चक्राते कूर्दयाञ्चक्रिरे कूर्दयाञ्चकृषे कूर्दयाञ्चक्राथे कूर्दयाञ्चकृढ्वे कूर्दयाञ्चक्रे कूर्दयाञ्चकृवहे कूर्दयाञ्चकृमहे कूर्दयाम्बभूव/कूर्दयामास आ. कूर्दयिषीष्ट कूर्दयिषीयास्ताम् कूर्दयिषीरन् कूर्दयिषीष्ठाः कूर्दयिषीयास्थाम् कूर्दयिषीढ्वम् कूर्दयिषीध्वम् कूर्दयिषीय कूर्दयिषीवहि कूर्दयिषीमहि श्व. कूर्दयिता कूर्दयितारौ कूर्दयितारः कूर्दयितासाथे कूर्दयिताध्वे कूर्दयिताहे कूर्दयितास्वहे कूर्दयितास्महे | भ. कूर्दयिष्यते कूर्दयिष्येते कूर्दयिष्यन्ते कूर्दयिष्यसे कूर्दयिष्येथे कूर्दयिष्यध्वे कूर्दयिष्यावहे कूर्दयिष्यामहे क्रि. अकूर्दयिष्यत अकूर्दयिष्येताम् अकूर्दयिष्यन्त अकूर्दयिष्यथाः अकूर्दयिष्येथाम् अकूर्दयिष्यध्वम् अकूर्दयिष्ये अकूर्दयिष्यावहि अकूर्दयिष्यामहि ७३४ गुर्दि (गू) क्रीडायाम्। परस्मैपद व. गूर्दयति गूर्दयतः स. गूर्दयेत् गूर्दयेताम् गूर्दयेयुः प. गूर्दयतु/गूर्दयतात् गूर्दयताम् | गूर्दयन्तु ह्य. अगूर्दयत् अगूर्दयताम् अगूर्दयन् अ. अजुगूर्दत् अजुगूर्दताम् अजुगूर्दन् प. गूर्दयाञ्चकार गूर्दयाञ्चक्रतुः गूर्दयाञ्चक्रुः आ. गूर्यात् गूर्यास्ताम् गूर्यासुः श्व. गर्दयिता गूर्दयितारौ गूर्दयितार: भ. गुर्दयिष्यति गूर्दयिष्यतः गूर्दयिष्यन्ति क्रि. अगूर्दयिष्यत् अगूर्दयिष्यताम् अगूर्दयिष्यन् कूर्दयिष्ये गूर्दयन्ति अ कूर्दयेय कूर्दय अकूर्दये Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy