SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ 318 ह्य. और्दयत् और्दयः और्दयम् अ. और्दिदत् और्दिदः और्दिदम् प. ऊर्दयाञ्चकार ऊर्दयाञ्चकर्थ ऊर्दयाञ्चक्रतुः ऊर्दयाञ्चक्रथुः ऊर्दयाञ्चकार-चकर ऊर्दयाञ्चकृव ऊर्दयाम्बभूव/ऊर्दयामास आ. ऊर्धात् ऊर्धाः ऊर्धासम् श्व ऊर्दयिता ऊर्दयितासि ऊर्दयितास्मि भ. ऊर्दयिष्यति ऊर्दयिष्यसि ऊर्दयिष्यामि क्रि. और्दयिष्यत् व. ऊर्दयते ऊर्दयसे ऊर्दये स. ऊर्दयेत ऊर्दयेथाः ऊर्दयेय प. ऊर्दयताम् ऊर्दयस्व ऊर्दयै ह्य और्दयत और्दयताम् और्दयतम् और्दयाव और्दिदताम् और्दिदतम् और्दिदाव ऊर्धास्व ऊर्दयितारौ ऊर्दयितास्थः ऊर्दयितास्वः ऊर्दयिष्यतः ऊर्दयिष्यथः ऊर्दयिष्यावः ऊर्दयिष्यामः और्दयिष्यताम् और्दयिष्यन् और्दयिष्यः और्दयिष्यतम् और्दयिष्यत और्दयिष्यम् और्दयिष्याव और्दयिष्याम आत्मनेपद ऊर्दयेते ऊर्दयेथे ऊर्दयाव और्दयथाः Jain Education International ऊर्धास्ताम् ऊर्धास्तम् और्दयन् और्दयत और्दयाम और्दिदन् और्दिदत और्दिदा ऊर्दयेताम् ऊर्दयेथाम् ऊर्दयावहै और्दयेताम् और्दयेथाम् ऊर्दयाञ्चक्रुः ऊर्दयाञ्चक्र ऊर्दयाञ्चकृम ऊर्धासुः ऊर्धास्त ऊर्धास्म ऊर्दयितारः ऊर्दयितास्थ ऊर्दयितास्मः ऊर्दयिष्यन्ति ऊर्दयिष्यथ ऊर्दयन्ते ऊर्दयध्वे ऊर्दयाम ऊर्दयेयाताम् ऊर्दयेरन् ऊर्दयेयाथाम् ऊर्दयेध्वम् ऊर्दयेवहि ऊर्दयेमहि ऊर्दयन्ताम् ऊर्दयध्वम् 'ऊर्दयामहै और्दयन्त और्दयध्वम् धातुरत्नाकर द्वितीय भाग और्दयामहि और्दिदन्त और्दिदथाः और्दिदध्वम् और्दिदे और्दिदामहि प. ऊर्दयाञ्चक्रे ऊर्दयाञ्चक्राते ऊर्दयाञ्चक्रिरे ऊर्दयाञ्चकृषे ऊर्दयाञ्चक्रा ऊर्दयाञ्चकृवे ऊर्दयाञ्चक्रे ऊर्दयाञ्चकृवहे ऊर्दयाञ्चकृमहे ऊर्दयाम्बभूव / ऊर्दयामास और्दये अ. और्दि आ. ऊर्दयिषीष्ट ऊर्दयिषीष्ठाः ऊर्दयिषीय श्व ऊर्दयिता ऊर्दयितासे ऊर्दयिताहे भ. ऊर्दयिष्यते ऊर्दयिष्यसे ऊर्दयिष्ये क्रि. और्दयिष्यत . और्दयिष्यथाः और्दयिष्ये व. कूर्दति सि कूर्दयामि स. कूर्दयेत् कूर्दयेः कूर्दयेयम् प. कूर्दयतु / कूर्दयतात् कूर्दय/ कूर्दयतात् कूर्दयानि ह्य. अकूर्दयत् और्दयावह और्दिदेताम् और्दिदेथाम् For Private & Personal Use Only ऊर्दयिषीयास्ताम् ऊर्दयिषीरन् ऊर्दयिषीयास्थाम् ऊर्दयिषीद्वम् ऊर्दयिषीध्वम् ऊर्दयिषीवहि ऊर्दयिषीमहि ऊर्दयितारौ ऊर्दयितारः ऊर्दयितासाथे ऊर्दयिताध्वे ऊर्दयितास्वहे ऊर्दयितास्महे ऊर्दयिष्येते ऊर्दयिष्यन्ते ऊर्दयिष्येथे ऊर्दयिष्यध्वे ऊर्दयिष्यावहे ऊर्दयिष्यामहे और्दयिष्यन्त और्दयिष्यध्वम् और्दयिष्यामहि ७३३ कुर्दि (कूर्द) क्रीडायाम्। परस्मैपद कूर्दयत: कूर्दयथः कूर्दयाव: और्दयिष्येताम् और्दयिष्येथाम् और्दयिष्यावहि कूर्दताम् कूर्दतम् कूर्दयेव कूर्दयताम् कूर्दयतम् कूर्दयाव अकूर्दयताम् कूर्दयन्ति कूर्दयथ कूर्दयामः कूर्दयेयुः कूर्दयेत कूर्दम कूर्दयन्तु कूर्दयत कूर्दयाम कूर्दन् www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy