SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) 317 स. स्वादयेत स्वादयेयाताम् स्वादयेरन् प. स्वादयताम् स्वादयेताम् स्वादयन्ताम् ह्य. अस्वादयत अस्वादयेताम् अस्वादयन्त अ. असिष्वदत असिष्वदेताम् असिष्वदन्त प. स्वादयाञ्चक्रे स्वादयाञ्चक्राते स्वादयाञ्चक्रिरे आ. स्वादयिषीष्ट स्वादयिषीयास्ताम् स्वादयिषीरन् श्व. स्वादयिता स्वादयितारौ स्वादयितार: भ. स्वादयिष्यते स्वादयिष्येते स्वादयिष्यन्ते क्रि. अस्वादयिष्यत अस्वादयिष्येताम् अस्वादयिष्यन्त ७३० स्वर्दि (स्व) आस्वादने। परस्मैपद व. स्वर्दयति स्वर्दयतः स्वर्दयन्ति स. स्वर्दयेत् स्वर्दयेताम् स्वर्दयेयुः प. स्वर्दयतु/स्वर्दयतात् स्वर्दयताम् स्वर्दयन्तु ह्य. अस्वर्दयत् अस्वर्दयताम् अस्वर्दयन् अ. असिस्वर्दत् असिस्वर्दताम् असिस्वर्दन् प. स्वर्दयाञ्चकार स्वर्दयाञ्चक्रतुः स्वर्दयाञ्चक्रुः आ. स्वात् स्वास्ताम् स्वासुः श्व. स्वर्दयिता स्वर्दयितारौ स्वर्दयितारः भ. स्वर्दयिष्यति स्वर्दयिष्यतः स्वर्दयिष्यन्ति क्रि. अस्वर्दयिष्यत् अस्वर्दयिष्यताम् अस्वर्दयिष्यन् आत्मनेपद व. स्वर्दयते स्वर्दयेते स्वर्दयन्ते स. स्वर्दयेत स्वर्दयेयाताम् स्वर्दयेरन् प. स्वर्दयताम् स्वर्दयेताम् स्वर्दयन्ताम् ह्य. अस्वर्दयत अस्वर्दयेताम् अस्वर्दयन्त अ. असिस्वर्दत असिस्वर्देताम् असिस्वर्दन्त प. स्वर्दयाञ्चके स्वर्दयाञ्चक्राते स्वर्दयाञ्चक्रिरे आ. स्वर्दयिषीष्ट स्वर्दयिषीयास्ताम् स्वर्दयिषीरन् श्व. स्वर्दयिता स्वर्दयितारौ स्वर्दयितारः भ. स्वर्दयिष्यते स्वर्दयिष्येते स्वर्दयिष्यन्ते क्रि. अस्वर्दयिष्यत अस्वर्दयिष्येताम् अस्वर्दयिष्यन्त ७३१ स्वाद (स्वाद्) आस्वादने। परस्मैपद व. स्वादयति स्वादयतः स्वादयन्ति स. स्वादयेत् स्वादयेताम् स्वादयेयुः प. स्वादयतु/स्वादयतात् स्वादयताम् स्वादयन्तु ह्य. अस्वादयत् अस्वादयताम् अस्वादयन् अ. असिस्वदत् असिस्वदताम् असिस्वदन् प. स्वादयाञ्चकार स्वादयाञ्चक्रतुः स्वादयाञ्चक्रुः आ. स्वाद्यात् स्वाद्यास्ताम् स्वाद्यासुः श्व. स्वादयिता स्वादयितारौ स्वादयितारः भ. स्वादयिष्यति स्वादयिष्यतः स्वादयिष्यन्ति क्रि. अस्वादयिष्यत् अस्वादयिष्यताम् अस्वादयिष्यन् आत्मनेपद व. स्वादयते स्वादयेते स्वादयन्ते स. स्वादयेत स्वादयेयाताम् स्वादयेरन् प. स्वादयताम् स्वादयेताम् स्वादयन्ताम् ह्य. अस्वादयत अस्वादयेताम् अस्वादयन्त अ. असिस्वदत असिस्वदेताम् असिस्वदन्त प. स्वादयाञ्चक्रे । स्वादयाञ्चक्रिरे आ. स्वादयिषीष्ट स्वादयिषीयास्ताम् स्वादयिषीरन् श्व. स्वादयिता स्वादयितारौ स्वादयितार: भ. स्वादयिष्यते स्वादयिष्येते स्वादयिष्यन्ते क्रि. अस्वादयिष्यत अस्वादयिष्येताम् अस्वादयिष्यन्त ७३२ ऊर्दि (ऊ) मानक्रीडनयोश्च। परस्मैपद व. ऊर्दयति ऊर्दयतः ऊर्दयन्ति ऊर्दयसि ऊर्दयथ: ऊर्दयथ ऊर्दयामि ऊर्दयावः ऊर्दयामः | स. ऊर्दयेत् ऊर्दयेताम् ऊर्दयेयुः ऊर्दये: ऊर्दयेतम् ऊर्दयेत ऊर्दयेयम् ऊर्दयेव ऊर्दयेम प. ऊर्दयतु/ऊर्दयतात् ऊर्दयताम् ऊर्दयन्तु ऊर्दय/ऊर्दयतात् ऊर्दयतम् ऊर्दयत ऊर्दयानि ऊर्दयाव ऊर्दयाम Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy