________________
316
धातुरत्नाकर द्वितीय भाग
भ. मोदयिष्यते मोदयिष्येते मोदयिष्यन्ते प. हादयतु/हादयतात् हादयताम् हादयन्तु
मोदयिष्यसे मोदयिष्येथे मोदयिष्यध्वे ह्य. अहादयत् अहादयताम् अहादयन्
मोदयिष्ये मोदयिष्यावहे मोदयिष्यामहे अ. अजीहदत् अजीहदताम् अजीहदन् क्रि. अमोदयिष्यत अमोदयिष्येताम् अमोदयिष्यन्त | प. हादयाञ्चकार हादयाञ्चक्रतुः हादयाञ्चक्रुः
अमोदयिष्यथाः अमोदयिष्येथाम् अमोदयिष्यध्वम् । आ. हाद्यात् हाद्यास्ताम् हाद्यासुः अमोदयिष्ये अमोदयिष्यावहि अमोदयिष्यामहि श्व. हादयिता हादयितारौ हादयितारः ७२७ दाद (दाद्) दाने।
भ. हादयिष्यति हादयिष्यतः हादयिष्यन्ति परस्मैपद
क्रि. अहादयिष्यत् अहादयिष्यताम् अहादयिष्यन्
आत्मनेपद व. दादयति दादयतः दादयन्ति
व. हादयते हादयेते हादयन्ते स. दादयेत् दादयेताम् दादयेयुः
स. हादयेत हादयेयाताम् हादयेरन् प. दादयतु/दादयतात् दादयताम् दादयन्तु
प. हादयताम् हादयेताम् हादयन्ताम् ह्य. अदादयत् अदादयताम् अदादयन्
ह्य. अहादयत अहादयेता अहादयन्त अ. अदीददत् अदीददताम् अदीददन्
अ. अजीहदत अजीहदेताम् अजीहदन्त प. दादयाञ्चकार दादयाञ्चक्रतुः दादयाञ्चक्रुः
प. हादयाञ्चके
हादयाञ्चक्राते
हादयाञ्चक्रिरे आ. दाद्यात् दाद्यास्ताम् दाद्यासुः
आ. हादयिषीष्ट हादयिषीयास्ताम् हादयिषीरन् श्व. दादयिता दादयितारौ दादयितारः
हादयितारौ श्व. हादयिता
हादयितार: भ. दादयिष्यति
दादयिष्यन्ति दादयिष्यतः
भ. हादयिष्यते हादयिष्येते हादयिष्यन्ते क्रि. अदादयिष्यत् अदादयिष्यताम् अदादयिष्यन्
अहादयिष्येताम्
क्रि. अहादयिष्यत आत्मनेपद
अहादयिष्यन्त व. दादयते दादयेते
दादयन्ते
७२९ ष्वदि (स्वद्) आस्वादने। स. दादयेत दादयेयाताम् दादयेरन्
परस्मैपद प. दादयताम् दादयेताम् दादयन्ताम्
व. स्वादयति स्वादयतः स्वादयन्ति ह्य. अदादयत अदादयेताम् अदादयन्त
स. स्वादयेत् स्वादयेताम् स्वादयेयुः अ. अदीददत अदीददेताम् अदीददन्त
प. स्वादयतु/स्वादयतात् स्वादयताम् स्वादयन्तु प. दादयाञ्चक्रे दादयाञ्चक्राते दादयाञ्चक्रिरे
ह्य. अस्वादयत् अस्वादयताम् अस्वादयन् आ. दादयिषीष्ट दादयिषीयास्ताम् दादयिषीरन्
अ. असिष्वदत् असिष्वदताम् असिष्वदन् व. दादयिता दादयितारौ दादयितार:
प. स्वादयाञ्चकार स्वादयाञ्चक्रतुः स्वादयाञ्चक्रुः भ. दादयिष्यते दादयिष्येते दादयिष्यन्ते
आ. स्वाद्यात् स्वाद्यास्ताम् स्वाद्यासुः क्रि. अदादयिष्यत अदादयिष्येताम् अदादयिष्यन्त
श्व. स्वादयिता स्वादयितारौ स्वादयितार: ७२८ हदि (हद्) परिषोत्सर्गे।
भ. स्वादयिष्यति स्वादयिष्यतः स्वादयिष्यन्ति
क्रि. अस्वादयिष्यत् अस्वादयिष्यताम् अस्वादयिष्यन् परस्मैपद
आत्मनेपद व. हादयति हादयत: हादयन्ति
व. स्वादयते स्वादयेते स्वादयन्ते स. हादयेत् हादयेताम् हादयेयुः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org