SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) 315 यात. मोदये अ. अपस्पन्दत अपस्पन्देताम् अपस्पन्दन्त मोदयितास्मि मोदयितास्वः मोदयितास्मः प. स्पन्दयाञ्चके स्पन्दयाञ्चक्राते स्पन्दयाञ्चक्रिरे | भ. मोदयिष्यति मोदयिष्यतः मोदयिष्यन्ति आ. स्पन्दयिषीष्ट स्पन्दयिषीयास्ताम् स्पन्दयिषीरन् मोदयिष्यसि मोदयिष्यथ: मोदयिष्यथ श्व. स्पन्दयिता स्पन्दयितारौ स्पन्दयितार: मोदयिष्यामि मोदयिष्याव: मोदयिष्यामः भ. स्पन्दयिष्यते स्पन्दयिष्येते स्पन्दयिष्यन्ते क्रि. अमोदयिष्यत अमोदयिष्यताम् अमोदयिष्यन् क्रि. अस्पन्दयिष्यत . अस्पन्दयिष्येताम् अस्पन्दयिष्यन्त अमोदयिष्यः अमोदयिष्यतम् अमोदयिष्यत अमोदयिष्यम् अमोदयिष्याव ७२५ किदुङ् (क्विन्द्) परिदेवने। ३१८ किदु वद्रूपाणि। अमोदयिष्याम ७२६ मुदि (मुद्) हर्षे। आत्मनेपद व. मोदयते मोदयेते परस्मैपद मोदयन्ते मोदयसे मोदयेथे मोदयध्वे व. मोदयति मोदयतः मोदयन्ति मोदयावहे मोदयामहे मोदयसि मोदयथः मोदयथ स. मोदयेत मोदयेयाताम् मोदयेरन् मोदयामि मोदयावः मोदयामः मोदयेथाः मोदयेयाथाम् मोदयेध्वम् स. मोदयेत् मोदयेताम् मोदयेयुः मोदयेय मोदयेवहि मोदयेमहि मोदये: मोदयेतम् मोदयेत प. मोदयताम् मोदयेताम् मोदयन्ताम् मोदयेयम् मोदयेव मोदयेम मोदयस्व मोदयेथाम् मोदयध्वम् प. मोदयतु/मोदयतात् मोदयताम् मोदयन्तु मोदयै मोदयावहै मोदयामहै मोदय/मोदयतात् मोदयतम् मोदयत ह्य. अमोदयत अमोदयेताम् अमोदयन्त मोदयानि मोदयाव मोदयाम अमोदयथाः अमोदयेथाम् अमोदयध्वम् ह्य. अमोदयत् अमोदयताम् अमोदयन् अमोदये अमोदयावहि अमोदयामहि अमोदयः अमोदयतम् अमोदयत अ. अमूमुदत अमूमुदेताम् अमूमुदन्त अमोदयम् अमोदयाव अमोदयाम अमूमुदथा: अमूमुदेथाम् अमूमुदध्वम् अ. अमूमुदत् अमूमुदताम् अमूमुदन् अमूमुदे अमूमुदावहि अमूमुदामहि अमूमुदः अमूमुदतम् अमूमुदत प. मोदयाञ्चके मोदयाञ्चक्राते मोदयाञ्चक्रिरे अमूमुदम् अमूमुदाव अमूमुदाम मोदयाञ्चकृषे मोदयाञ्चक्राथे मोदयाञ्चकृढ्वे प. मोदयाञ्चकार मोदयाञ्चक्रतुः मोदयाञ्चक्रुः मोदयाञ्चक्रे मोदयाञ्चकृवहे मोदयाञ्चकृमहे मोदयाञ्चकर्थ मोदयाञ्चक्रथुः मोदयाञ्चक्र मोदयाम्बभूव/मोदयामास मोदयाञ्चकार-चकर मोदयाञ्चकव मोदयाञ्चकृम आ. मोदयिषीष्ट मोदयिषीयास्ताम् मोदयिषीरन् मोदयाम्बभूव/मोदयामास मोदयिषीष्ठाः मोदयिषीयास्थाम् मोदयिषीढ्वम् आ. मोद्यात् मोद्यास्ताम् मोदयिषीध्वम् मोद्यास्तम् मोद्यास्त मोदयिषीय मोदयिषीवहि मोदयिषीमहि मोद्यासम् मोद्यास्व मोद्यास्म श्व. मोदयिता मोदयितारौ मोदयितारः श्व. मोदयिता मोदयितारौ मोदयितारः मोदयितासे मोदयितासाथे मोदयिताध्वे मोदयितासि मोदयितास्थः मोदयितास्थ मोदयिताहे मोदयितास्वहे मोदयितास्महे मोद्यासुः मोद्याः वह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy