SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ 326 धातुरत्नाकर द्वितीय भाग ह्य. अबाधयत् अबाधयताम् अबाधयन् अ. अबीबधत् अबीबधताम् अबीबधन् प. बाधयाञ्चकार बाधयाञ्चक्रतुः बाधयाञ्चक्रुः आ. बाध्यात् बाध्यास्ताम् बाध्यासुः श्व. बाधयिता बाधयितारौ बाधयितारः भ. बाधयिष्यति बाधयिष्यतः बाधयिष्यन्ति क्रि. अबाधयिष्यत् अबाधयिष्यताम् अबाधयिष्यन् आत्मनेपद व. बाधयते बाधयेते बाधयन्ते स. बाधयेत बाधयेयाताम् बाधयेरन् प. बाधयताम् बाधयेताम् बाधयन्ताम् ह्य. अबाधयत अबाधयेताम् अबाधयन्त अ. अबीबधत अबीबधेताम् अबीबधन्त प. बाधयाञ्चके बाधयाञ्चक्राते बाधयाञ्चक्रिरे आ. बाधयिषीष्ट बाधयिषीयास्ताम् बाधयिषीरन् श्व. बाधयिता बाधयितारौ बाधयितारः भ. बाधयिष्यते बाधयिष्येते बाधयिष्यन्ते क्रि. अबाधयिष्यत अबाधयिष्येताम अबाधयिष्यन्त ७४७ नाधृङ् (नाध्) नाथूड्वत्। परस्मैपद व. नाधयति नाधयतः नाधयन्ति स. नाधयेत् नाधयेताम् नाधयेयुः प. नाधयतु/नाधयतात् नाधयताम् नाधयन्तु ह्य. अनाधयत् अनाधयताम् अनाधयन् अ. अननाधत् अननाधताम् अननाधन् प. नाधयाञ्चकार नाधयाञ्चक्रतुः नाधयाञ्चक्रुः आ. नाध्यात् नाध्यास्ताम् नाध्यासुः श्व. नाधयिता नाधयितारौ नाधयितार: भ. नाधयिष्यति नाधयिष्यतः नाधयिष्यन्ति क्रि. अनाधयिष्यत् अनाधयिष्यताम् अनाधयिष्यन् आत्मनेपद व. नाधयते नाधयेते नाधयन्ते स. नाधयेत नाधयेयाताम् नाधयेरन् प. नाधयताम् नाधयेताम् नाधयन्ताम् ह्य. अनाधयत अनाधयेताम् अनाधयन्त अ. अननाधत अननाधेताम् अननाधन्त प. नाधयाञ्चक्रे नाधयाञ्चक्राते नाधयाञ्चक्रिरे आ. नाधयिषीष्ट नाधयिषीयास्ताम् नाधयिषीरन् श्व. नाधयिता नाधयितारौ नाधयितारः भ. नाधयिष्यते नाधयिष्येते नाधयिष्यन्ते अनाधयिष्येताम् अनाधयिष्यन्त ॥ अथ नान्तौ द्वौ ॥ ७४८ न (पन्) स्तुतौ । परस्मैपद | व. पानयति पानयतः पानयन्ति पानयसि पानयथः पानयथ पानयामि पानयाव: पानयामः | स. पानयेत् पानयेताम् पानयेयुः पानये: पानयेतम् पानयेत पानयेयम् पानयेव पानयेम पानयतु/पानयतात् पानयताम् पानयन्तु पानय पानयतात् पानयतम् । पानयत पानयानि पानयाव पानयाम अपानयत् अपानयताम् अपानयन् अपानयः अपानयतम् अपानयत अपानयम् अपानयाव अपानयाम अ. अपीपनत् अपीपनताम् अपीपनन् अपीपन: अपीपनतम् अपीपनत अपीपनम् अपीपनाव अपीपनाम प. पानयाञ्चकार पानयाञ्चक्रतुः पानयाञ्चक्रुः पानयाञ्चकर्थ पानयाञ्चक्रथुः पानयाञ्चक्र पानयाञ्चकार-चकर पानयाञ्चकृव पानयाञ्चकृम पानयाम्बभूव/पानयामास | आ. पान्यात् पान्यास्ताम् पान्यासुः पान्याः पान्यास्तम् पान्यास्त पान्यासम् पान्यास्व पान्यास्म श्व. पानयिता पानयितारौ पानयितार: पानयितासि पानयितास्थ: पानयितास्थ | प. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy