SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) 327 पानयितास्मः पानयिष्यन्ति पानयिष्यथ पानयिष्यामः अपानयिष्यन् अपानयिष्यत अपानयिष्याम स. पानयितास्मि पानयितास्व: भ. पानयिष्यति पानयिष्यतः पानयिष्यसि पानयिष्यथ: पानयिष्यामि पानयिष्याव: - क्रि, अपानयिष्यत् अपानयिष्यताम् अपानयिष्यः अपानयिष्यतम् अपानयिष्यम् अपानयिष्याव आत्मनेपद व. पानयते पानयेते पानयसे पानयेथे पानये पानयावहे स. पानयेत पानयेयाताम् पानयेथाः पानयेयाथाम् पानयेय पानयेवहि पानयताम् पानयेताम् पानयस्व पानयेथाम् पानयै पानयावहै अपानयत अपानयेताम् अपानयथाः अपानयेथाम् अपानये अपानयावहि अपीपनत अपीपनेताम अपीपनथाः अपीपनेथाम् अपीपने अपीपनावहि पानयाञ्चके पानयाञ्चक्राते पानयाञ्चकृषे पानयाञ्चक्राथे पानयाञ्चक्रे पानयाञ्चकृवहे पानयाम्बभूव/पानयामास आ. पानयिषीष्ट पानयिषीयास्ताम् पानयिषीष्ठाः पानयिषीयास्थाम पानयन्ते पानयध्वे पानयामहे पानयेरन् पानयेध्वम् पानयेमहि पानयन्ताम् पानयध्वम् पानयामहै अपानयन्त अपानयध्वम् अपानयामहि अपीपनन्त अपीपनध्वम् अपीपनामहि पानयाञ्चक्रिरे पानयाञ्चकृढ्वे पानयाञ्चकृमहे पानयिष्यसे पानयिष्येथे पानयिष्यध्वे पानयिष्ये पानयिष्यावहे पानयिष्यामहे क्रि. अपानयिष्यत अपानयिष्येताम् अपानयिष्यन्त अपानयिष्यथाः अपानयिष्येथाम अपानयिष्यध्वम् अपानयिष्ये अपानयिष्यावहि अपानयिष्यामहि ७४९ मानि (मान्) पूजायाम् । परस्मैपद व. मानयति मानयतः मानयन्ति मानयसि मानयथः मानयथ मानयामि मानयाव: मानयामः मानयेत् मानयेताम् मानयेयुः मानये: मानयेतम् मानयेत मानयेयम् मानयेव मानयेम मानयतु/मानयतात् मानयताम् मानयन्तु मानय मानयतात् मानयतम् मानयत मानयानि मानयाव मानयाम अमानयत् अमानयताम् अमानयन् अमानयः अमानयतम् अमानयत अमानयम् अमानयाव अमानयाम अमीमनत् अमीमनताम् अमीमनन् अमीमनः अमीमनतम् अमीमनत अमीमनम् अमीमनाव अमीमनाम मानयाञ्चकार मानयाञ्चक्रतुः मानयाञ्चक्रुः मानयाञ्चकर्थ मानयाञ्चक्रथुः मानयाञ्चक्र मानयाञ्चकार-चकर मानयाञ्चकृव मानयाञ्चकृम अ. मानयाम्बभूव/मानयामास पानयिषीय पानयिता पानयितासे पानयिताहे भ. पानयिष्यते पानयिषीवहि पानयितारौ पानयितासाथे पानयितास्वहे पानयिष्येते पानयिषीरन् पानयिषीढ्वम् पानयिषीध्वम् पानयिषीमहि पानयितारः पानयिताध्वे पानयितास्महे पानयिष्यन्ते आ. मान्यात् मान्यास्ताम् मान्याः मान्यास्तम् मान्यासम् मान्यास्व श्व. मानयिता मानयितारौ मानयितासि मानयितास्थः मानयितास्मि मानयितास्वः भ. मानयिष्यति मानयिष्यतः मान्यासुः मान्यास्त मान्यास्म मानयितारः मानयितास्थ मानयितास्मः मानयिष्यन्ति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy