SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ 328 मानयिष्यसि मानयिष्यथः मानयिष्यामि मानयिष्यावः क्रि. अमानयिष्यत् अमानयिष्यताम् अमानयिष्यः अमानयिष्यतम् अमानयिष्यम् अमानयिष्याव आत्मनेपद व. स. प. ह्य. अ. प. श्व. मानयते मानयसे मानये भ. मानयेत मानयेथाः मानयेय मानयताम् मानयस्व मानयै आ. मानयिषीष्ट मानयिषीष्ठाः मानयेते मानयेथे मानयावहे अमानयत अमानयथाः अमानये अमीमनत अमीमनथा: अमीमनेथाम् अमीमने अमीमनावहि मानयाञ्चक्रे मानयाञ्चक्राते मानयाञ्चकृषे मानयाञ्चक्राथे मानयाञ्चक्रे मानयाञ्चकृवहे मानयिषीय मानयिता मानयितासे मानयिताहे मानयिष्यते मानयिष्यसे मानय्नेयाताम् मानयेयाथाम् Jain Education International मानयेवहि मानयेताम् मानयेथाम् मानयावहै अमानत मानयाम्बभूव / मानयामास अमन थाम् अमानयावहि अमीमनेताम मानयिषीयास्ताम् मानयिषीयास्थाम् मानयिष्यथ मानयिष्यामः अमानयिष्यन् अमानयिष्यत अमानयिष्याम मानयितास्वहे मानयिष्येते मानयिष्येथे मानयन्ते मानयध्वे मानयामहे मानयेरन् मानयेध्वम् मानयेमहि मानयन्ताम् मानयध्वम् मानयाम है अमानयन्त अमानयध्वम् अमानयामहि अमीमनन्त अमीमनध्वम् अमीमनामहि मानयिषीरन् मानयिषीद्वम् मानयिषीध्वम् मानयिषीवहि मानयिषीमहि मानयितारौ मानयितारः मानयितासाथे मानयिताध्वे मानयितास्महे मानयिष्यन्ते मानयिष्यध्वे मानयिष्ये मानयिष्यावहे क्रि. अमानयिष्यत अमानयिष्येताम् अमानयिष्यथाः अमानयिष्येथाम् अमानयिष्ये व. पयति तेपयसि तेपयामि स. तेपयेत् प. ह्य अयम् अ. अतिपत् व. ॥ अथ पान्ताश्चतुर्दश ॥ ७५० तिपृङ् (तिप्) क्षरणे । परस्मैपद अपयत् अपयः भ. अतिपताम् अतितेपतम् अतितेपः अतितेपम् अतितेपाव मानयाञ्चक्रिरे मानयाञ्चकृवे प. पयाञ्चकार तेपयाञ्चक्रतुः मानयाञ्चकृ तेपयाञ्चकर्थ तेपयाञ्चक्रथुः तेपयाञ्चकार चकर पयाम्बभूव/तेपयामास म् तेपये: तेपयेयम् तेपयेव तेपयतु /तेपयतात् तेपयताम् तेपय तेपयतात् पयतम् तेपयानि अमानयिष्यावहि अमानयिष्यामहि तेपयत: तेपयथः तेपयावः तेपयेताम् आ. तेप्यात् तेप्यास्ताम् तेप्याः तेप्यास्तम् तेप्यास्व तेपयितारौ तेपयितासि तेपयितास्थः तेपयितास्मि तेपयितास्वः पयिष्यति तेपयिष्यतः तेपयिष्यसि तेपयिष्यथः तेप्यासम् तेपयिता For Private & Personal Use Only धातुरत्नाकर द्वितीय भाग मानयिष्यामहे अमानयिष्यन्त अमानयिष्यध्वम् तेपयाव अतेपयताम् अपयतम् अतेपयाव तेपयन्ति तेपयथ तेपयामः तेपयेयुः तेपयेत तेपयेम तेपयन्तु तेपयत तेपयाम अतेपयन् अतेपयत अतेपयाम अतितेपन् अतितेपत अतितेपाम तेपयाञ्चक्रुः तेपयाञ्चक्र तेपयाञ्चकृव तेप्यासुः प्यास्त तेप्यास्म तेपयितार: तेपयितास्थ तेपयितास्मः तेपयिष्यन्ति तेपयिष्यथ www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy