SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) 329 तेपयिष्यामः अतेपयिष्यन् अतेपयिष्यत अतेपयिष्याम व. स्तेपयेयुः तेपयन्ते तेपयध्वे तेपयामहे तेपयेरन् तेपयेध्वम् तेपयिष्यामि तेपयिष्याव: क्रि. अतेपयिष्यत् अतेपयिष्यताम् अतेपयिष्यः अतेपयिष्यतम् अतेपयिष्यम् अतेपयिष्याव आत्मनेपद तेपयते तेपयेते तेपयसे तेपयेथे तेपये तेपयावहे स. तेपयेत तेपयेयाताम् तेपयेथाः तेपयेयाथाम् तेपयेय तेपयेवहि तेपयताम् तेपयेताम् तेपयस्व तेपयेथाम् तपयै तेपयावहै अतेपयत अतेपयेताम् अतेपयथाः अतेपयेथाम् अतेपये अतेपयावहि अ. अतितेपत अतितेपेताम अतितेपथाः अतितेपेथाम् अतितेपे अतितेपावहि तेपयाञ्चक्रे तेपयाञ्चक्राते तेपयाञ्चकृषे तेपयाञ्चक्राथे तेपयाञ्चक्रे तेपयाञ्चकृवहे तेपयाम्बभूव/तेपयामास आ. तेपयिषीष्ट तेपयिषीयास्ताम तेपयिषीष्ठाः तेपयिषीयास्थाम् तेपयेमहि तेपयन्ताम् तेपयध्वम् तेपयामहै अतेपयन्त अतेपयध्वम् अतेपयामहि अतितेपन्त अतितेपध्वम् अतितेपामहि तेपयाञ्चक्रिरे तेपयाञ्चकृढ्वे तेपयाञ्चकृमहे अतेपयिष्यथाः अतेपयिष्येथाम् अतेपयिष्यध्वम् अतेपयिष्ये । अतेपयिष्यावहि अतेपयिष्यामहि ७५१ष्टिपङ् (स्तिप्) क्षरणे । परस्मैपद व. स्तेपयति स्तेपयतः स्तेपयन्ति स. स्तेपयेत् स्तेपयेताम् प. स्तेपयतु/स्तेपयतात् स्तेपयताम् स्तेपयन्तु ह्य. अस्तेपयत् अस्तेपयताम् अस्तेपयन् अ. अतिष्टेपत् अतिष्टेपताम् अतिष्टेपन् प. स्तेपयाञ्चकार स्तेपयाञ्चक्रतुः स्तेपयाञ्चक्रुः आ. स्तेप्यात् स्तेप्यास्ताम् स्तेप्यासुः श्व. स्तेपयिता स्तेपयितारौ स्तेपयितार: भ. स्तेपयिष्यति स्तेपयिष्यतः स्तेपयिष्यन्ति क्रि. अस्तेपयिष्यत् अस्तेपयिष्यताम् अस्तेपयिष्यन् आत्मनेपद व. स्तेपयते स्तेपयेते स्तेपयन्ते स. स्तेपयेत स्तेपयेयाताम् स्तेपयेरन् प. स्तेपयताम् स्तेपयेताम् स्तेपयन्ताम् ह्य. अस्तेपयत अस्तेपयेताम् अस्तेपयन्त अ. अतिष्टेपत अतिष्टेपेताम अतिष्टेपन्त प. स्तेपयाञ्चक्रे स्तेपयाञ्चक्राते स्तेपयाञ्चक्रिरे आ. स्तेपयिषीष्ट स्तेपयिषीयास्ताम् स्तेपयिषीरन् श्व. स्तेपयिता स्तेपयितारौ स्तेपयितारः भ. स्तेपयिष्यते स्तेपयिष्येते स्तेपयिष्यन्ते क्रि. अस्तेपयिष्यत अस्तेपयिष्येताम् अस्तेपयिष्यन्त । ७५२ ष्टेपृङ् (ष्टेप) क्षरणे। ७५१ ष्टिपङ् वद्रूपाणि। ७५३ तेपङ् (तेए) कम्पने च। ७५० तिपृङ् वदूपाणि । ७५४ टुवेपृङ् (वेप) चलने । परस्मैपद | व. वेपयति स. वेपयेत् वेपयेताम् प. वेपयतु/वेपयतात् वेपयताम् वेपयन्तु ह्य. अवेपयत् अवेपयताम् अवेपयन् तेपयिषीय व. तेपयिता तेपयितासे तेपयिताहे तेपयिष्यते तेपयिष्यसे तेपयिष्ये क्रि. अतेपयिष्यत तेपयिषीवहि तेपयितारौ तेपयितासाथे तेपयितास्वहे तेपयिष्येते तेपयिष्येथे तेपयिष्यावहे अतेपयिष्येताम् तेपयिषीरन् तेपयिषीढ्वम् तेपयिषीध्वम् तेपयिषीमहि तेपयितार: तेपयिताध्वे तेपयितास्महे तेपयिष्यन्ते तेपयिष्यध्वे तेपयिष्यामहे अतेपयिष्यन्त वेपयतः वेपयन्ति वेपयेयुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy