SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ 330 अ. अविवेपत् प. वेपयाञ्चकार आ. वेप्यात् श्व. वेपयिता भ. वेपयिष्यति क्रि. अवेपयिष्यत् व. स. प. वेपयताम् ह्य. अवेपयत अ. अविवेपत प. वेपयाञ्चक्रे आ. वेपयिषीष्ट 5 श्व. वेपयिता भ. वेपयिष्यते क्रि. अवेपयिष्यत अ वेपयते वेपयेत व. व. केपयति केपयेत् अवेपयिष्येताम् अवेपयिष्यथाः अवेपयिष्येथाम् अवेपयिष्ये प. आ. केप्यात् व के पयिता भ. केपयिष्यति क्रि. अकेपयिष्यत् अविवेपताम् वेपयाञ्चक्रतुः वेप्यास्ताम् वेपयितारौ वेपयिष्यतः केपयते अवेपयिष्यताम् आत्मनेपद वेपयेते वेपयेयाताम् वेताम् अवेपयेताम् अविवेपेताम वेपयाञ्चक्राते वेपयिषीयास्ताम् वेपयितारौ वेपयिष्येते Jain Education International स. पताम् प. पयतु/पयतात् पयताम् ह्य. अकेपयत् अपयताम् अ. अचिपत् अचिकेताम् केपयाञ्चकार केपयाञ्चक्रतुः केप्यास्ताम् केपयितारौ केपयिष्यतः अकेपयिष्यताम् आत्मनेपद ७५५ केपृङ् (केप्) चलने । परस्मैपद अवेपयिष्यध्वम् अवेपयिष्यावहि अवेपयिष्यामहि केपयत: अविवेपन् वेपयाञ्चक्रुः वेप्यासुः वेपयितार: वेपयिष्यन्ति अवेपयिष्यन् वेपयन्ते वेपयेरन् वेपयन्ताम् अवेपयन्त अविवेपन्त वेपयाञ्चक्रिरे वेपयिषीरन् वेपयितार: वेपयिष्यन्ते अवेपयिष्यन्त केपयेते केपयन्ति केपयेयुः केयन्तु अन् अचिपन् केपयाञ्चक्रुः केप्यासुः केपयितारः स. केपयेत प. केपयताम् ह्य. अकेपयत अ. अचिकेपत प. केपयाञ्चक्रे आ. केपयिषीष्ट श्व. केपयिता केपयन्ते भ. केपयिष्यते क्रि. अकेपयिष्यत वर्म व. गेपयति स. गेपयेत् प. भ. गेपयिष्यति क्रि. अगेपयिष्यत् अ व. गेपयते स. गेपयेत प. गेयताम् ह्य. अगेपयत अ. अजिगेपत प. गेपयाञ्चक्रे आ. गेपयिषीष्ट केपयिष्यन्ति श्व. गेपयिता अकेपयिष्यन् येताम् प/पतात् पयताम् ह्य. अपयत् अगेपयताम् अ. अजिगेपत् अजिगेपताम् प. गेपयाञ्चकार आ. गेप्यात् श्व. गेपयिता भ. गेपयिष्यते ७५६ गेपृङ् (गेप्) चलने । परस्मैपद क्रि. अगेपयिष्यत மீ प For Private & Personal Use Only ताम् अपताम् अचिकेपेताम केपयाञ्चक्राते केपयिषीयास्ताम् केपयितारौ केपयिष्येते अकेपयिष्येताम् अकेपयिष्यन्त गेपयत: धातुरत्नाकर द्वितीय भाग परन् पयन्ताम् अकेपयन्त अचिकेपन्त केपयाञ्चक्रिरे केपयिषीरन् केपयितारः पयिष्यन्ते पयाञ्चक्रतुः गेप्यास्ताम् गेपयितारौ गेपयिष्यतः अगेपयिष्यताम् आत्मनेपद गेपयेते गेपयेयाताम् गेपयेताम् अगेपयेताम् अजिगेपेताम गेपयाञ्चक्राते गेपयिषीयास्ताम् गेपयितारौ गेपयिष्येते अगेपयिष्येताम् गेपयन्ति गेपयेयुः गेपयन्तु अगेपयन् अजिगेपन् गेपयाञ्चक्रुः गेप्यासुः गेपयितारः गेपयिष्यन्ति अगेपयिष्यन् गेपयन्ते गेपयेरन् गेपयन्ताम् अगेपयन्त अजिगेपन्त पयाञ्चक्रिरे गेपयिषीरन् गेपयितारः गेपयिष्यन्ते अगेपयिष्यन्त www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy