SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) 331 ७५७ कपुङ् (कम्प्) चलने । परस्मैपद व. कम्पयति कम्पयतः कम्पयन्ति स. कम्पयेत् कम्पयेताम् कम्पयेयुः प. कम्पयतु/कम्पयतात् कम्पयताम् कम्पयन्तु अकम्पयत् अकम्पयताम् अकम्पयन् अ. अचकम्पत् अचकम्पताम् अचकम्पन् प. कम्पयाञ्चकार कम्पयाञ्चक्रतुः कम्पयाञ्चक्रुः आ. कम्प्यात् कम्प्यास्ताम् कम्प्यासुः श्व. कम्पयिता कम्पयितारौ कम्पयितारः भ. कम्पयिष्यति कम्पयिष्यतः कम्पयिष्यन्ति क्रि. अकम्पयिष्यत् अकम्पयिष्यताम् अकम्पयिष्यन् आत्मनेपद व. कम्पयते कम्पयेते कम्पयन्ते कम्पयेत कम्पयेयाताम् कम्पयेरन् कम्पयताम् कम्पयेताम् कम्पयन्ताम् अकम्पयत अकम्पयेताम् अकम्पयन्त अचकम्पत अचकम्पेताम अचकम्पन्त प. कम्पयाञ्चक्रे कम्पयाञ्चक्राते कम्पयाञ्चक्रिरे आ. कम्पयिषीष्ट कम्पयिषीयास्ताम् कम्पयिषीरन् श्व. कम्पयिता कम्पयितारौ कम्पयितार: भ. कम्पयिष्यते कम्पयिष्येते कम्पयिष्यन्ते क्रि. अकम्पयिष्यत अकम्पयिष्येताम् अकम्पयिष्यन्त ७५८ ग्लेपङ् (ग्लेप्) दैन्ये च । परस्मैपद व. ग्लेपयति ग्लेपयतः ग्लेपयन्ति स. ग्लेपयेत् ग्लेपयेताम् ग्लेपयेयुः प. ग्लेपयतु/ग्लेपयतात् ग्लेपयताम् ग्लेपयन्तु ह्य. अग्लेपयत् अग्लेपयताम् अग्लेपयन् अ. अजिग्लेपत् अजिग्लेपताम् अजिग्लेपन् प. ग्लेपयाञ्चकार ग्लेपयाञ्चक्रतुः ग्लेपयाञ्चक्रुः आ. ग्लेप्यात् ग्लेप्यास्ताम् श्व. ग्लेपयिता ग्लेपयितारौ ग्लेपयितार: भ. ग्लेपयिष्यति ग्लेपयिष्यतः ग्लेपयिष्यन्ति क्रि. अग्लेपयिष्यत् अग्लेपयिष्यताम् अग्लेपयिष्यन् आत्मनेपद व. ग्लेपयते ग्लेपयेते ग्लेपयन्ते स. ग्लेपयेत ग्लेपयेयाताम् ग्लेपयेरन् प. ग्लेपयताम् ग्लेपयेताम् ग्लेपयन्ताम् ह्य. अग्लेपयत अग्लेपयेताम् अग्लेपयन्त अ. अजिग्लेपत अजिग्लेपेताम अजिग्लेपन्त प. ग्लेपयाञ्चके ग्लेपयाञ्चक्राते ग्लेपयाञ्चक्रिरे आ. ग्लेपयिषीष्ट ग्लेपयिषीयास्ताम् ग्लेपयिषीरन् श्व. ग्लेपयिता ग्लेपयितारौ ग्लेपयितारः भ. ग्लेपयिष्यते ग्लेपयिष्येते ग्लेपयिष्यन्ते क्रि. आलेपयिष्यत अग्लेपयिष्येताम् अग्लेपयिष्यन्त ७५९ मेपङ् (मे) गतौ । परस्मैपद न्व. मेपयति मेपयतः मेपयन्ति स. मेपयेत् मेपयेताम् प. मेपयतु/मेफ्यतात् मेपयताम् मेपयन्तु अमेपयत् ___ अमेपयताम् अमेपयन् अ. अमिमेपत् अमिमेपताम् अमिमेपन् मेपयाञ्चकार मेपयाञ्चक्रतुः मेपयाञ्चक्रुः आ. मेप्यात् मेप्यास्ताम् मेप्यासुः मेपयिता मेपयितारौ मेपयितार: भ. मेपयिष्यति मेपयिष्यतः मेपयिष्यन्ति क्रि. अमेपयिष्यत् अमेपयिष्यताम् अमेपयिष्यन् आत्मनेपद व. मेपयते मेपयेते मेपयन्ते मेपयेत मेपयेयाताम् मेपयेरन् मेपयताम् मेपयेताम् मेपयन्ताम् अमेपयत अमेपयेताम् अमेपयन्त अ. अमिमेपत अमिमेपेताम अमिमेपन्त प. मेपयाञ्चके मेपयाञ्चक्राते मेपयाञ्चक्रिरे मेपयेयुः ग्लेप्यासुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy