SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ 104 धातुरत्नाकर द्वितीय भाग यौड्यासुः यौडयेरन् स. शौडयेत शौडयेयाताम् शौडयेरन् ह्य. अयौडयत् अयौडयताम् ___अयौडयन् शौडयेथाः. शौडयेयाथाम् शौडयेध्वम् अ. अयुयौडत् अयुयोडताम् ___ अयुयौडन् शौडयेय शौडयेवहि शौडयेमहि प. यौडयाञ्चकार यौडयाञ्चक्रतुः यौडयाञ्चक्रुः प. शौडयताम् शौडयेताम् शौडयन्ताम् आ. यौड्यात् यौड्यास्ताम् शौडयस्व शौडयेथाम् शौडयध्वम् श्व. यौडयिता यौडयितारौ यौडयितारः शौडयै शौडयावहै शौडयामहै भ. यौडयिष्यति यौडयिष्यतः यौडयिष्यन्ति ह्य. अशौडयत अशौडयेताम् अशौडयन्त क्रि. अयौडयिष्यत् अयौडयिष्यताम् अयौडयिष्यन् अशौडयथाः अशौडयेथाम् अशौडयध्वम् आत्मनेपद अशौडये अशौडयावहि अशौडयामहि व. यौडयते यौडयेते यौडयन्ते अ. अशुशौडत अशुशौडेताम् अशुशौडन्त स. यौड़येत यौडयेयाताम् अशुशौडथाः अशुशौडेथाम् अशुशौडध्वम् प. यौडयताम् यौड़येताम् यौडयन्ताम् अशुशौडे अशुशौडावहि अशुशौडामहि ह्य. अयौडयत् अयौडयेताम् अयौडयन्त प. शौडयाञ्चक्रे शौडयाञ्चक्राते शौडयाश्चक्रिरे अ. अयुयौडत अयुयौडेताम् अयुयौडन्त शौडयाञ्चकृषे शौडयाञ्चक्राथे शौडयाञ्चकृढ्वे प. यौडयाञ्चक्रे यौडयाञ्चक्राते यौडयाञ्चक्रिरे शौडयाञ्चक्रे शौडयाञ्चकृवहे शौडयाञ्चकृमहे आ. यौडयिषीष्ट यौडयिषीयास्ताम् यौडयिषीरन् शौडयाम्बभूव/शौडयामास श्व. यौडयिता यौडयितारौ यौडयितारः आ. शौडयिषीष्ट शौडयिषीयास्ताम् शौडयिषीरन् भ. यौडयिष्यते यौडयिष्येते यौडयिष्यन्ते शौडयिषीष्ठाः शौडयिषीयास्थाम् शौडयिषीदवम् क्रि. अयौडयिष्यत अयौडयिष्येताम् अयौडयिष्यन्त शौडयिषीध्वम् शौडयिषीय २३५ मेड़ (मेड्) उन्मादे। शौडयिषीवहि शौडयिषीमहि श्व. शौडयिता शौडयितारौ शौडयितार: परस्मैपद शौडयितासे शौडयितासाथे शौडयिताध्वे व. मेडयति मेडयतः मेडयन्ति शौडयिताहे शौडयितास्वहे शौडयितास्महे | स. मेडयेत मेडयेताम् मेडयेयुः भ. शौडयिष्यते शौडयिष्येते शौडयिष्यन्ते प. मेडयतु/मेडयतात् मेडयताम् शौडयिष्यसे शौडयिष्येथे शौडयिष्यध्वे ह्य. अमेडयत् अमेडयताम् शौडयिष्ये शौडयिष्यावहे शौडयिष्यामहे अ. अमिमेडत् अमिमेडताम् अमिमेडन् क्रि. अशौडयिष्यत अशौडयिष्येताम् अशौडयिष्यन्त प. मेडयाञ्चकार मेडयाञ्चक्रतुः मेडयाञ्चक्रुः अशौडयिष्यथाः अशौडयिष्येथाम् अशौडयिष्यध्वम् आ. मेड्यात् मेड्यास्ताम् अशौडयिष्ये अशौडयिष्यावहि अशौडयिष्यामहि श्व. मेडयिता मेडयितारौ मेडयितारः २३४ यौड़ (यौड्) संबन्धे। भ. मेडयिष्यति मेडयिष्यतः मेडयिष्यन्ति परस्मैपद क्रि. अमेडयिष्यत् अमेडयिष्यताम् अमेडयिष्यन् व. यौडयति यौडयतः यौडयन्ति आत्मनेपद स. यौडयेत् यौडयेताम् यौडयेयुः व. मेडयते मेडयेते मेडयन्ते प. यौडयतु/यौडयतात् यौडयताम् यौडयन्तु स. मेडयेत मेडयेयाताम् मेडयेरन मेडयन्तु अमेडयन् मेड्यासुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy