SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) 105 प. मेडयताम् ह्य. अमेडयत अ. अमिमेडत प. मेडयाञ्चके आ. मेडयिषीष्ट श्व. मेडयिता भ. मेडयिष्यते क्रि. अमेडयिष्यत मेडयेताम् मेडयन्ताम् अमेडयेताम् अमेडयन्त अमिमेडेताम् अमिमेडन्त मेडयाञ्चक्राते मेडयाञ्चक्रिरे मेडयिषीयास्ताम् मेडयिषीरन् मेडयितारौ मेडयितारः मेडयिष्येते मेडयिष्यन्ते अमेडयिष्येताम् अमेडयिष्यन्त २३६ मेड (भेड्) उन्मादे। प्रेडयाञ्चक्रुः मेड्यासुः परस्मैपद व. प्रेडयति प्रेडयतः प्रेडयन्ति स. मेडयेत् मेडयेताम् मेडयेयुः प. दंडयतु/प्रेडयतात् प्रेडयताम् प्रेडयन्तु ह्य. अम्रेडयत् अप्रेडयताम् अमेडयन् अ. अमिमेडत् अमिप्रेडताम् अमिमेडन् प. मेडयाञ्चकार प्रेडयाञ्चक्रतुः आ. प्रेड्यात् प्रेड्यास्ताम् श्व. मेडयिता मेडयितारौ प्रेडयितारः भ. प्रेडयिष्यति प्रेडयिष्यतः प्रेडयिष्यन्ति क्रि. अमेडयिष्यत् अम्रेडयिष्यताम् अम्रेडयिष्यन् आत्मनेपद व. मेडयते मेडयेते मेडयन्ते स. प्रेडवेत प्रेडयेयाताम् प्रेडयेरन् प. प्रेडयताम् प्रेडयेताम् प्रेडयन्ताम् ह्य. अमेडयत अमेडयेताम् अमेडयन्त अ. अमिप्रेडत अमिमेडेताम् अमिप्रेडन्त प. प्रेडयाञ्चके प्रेडयाञ्चक्राते मेडयाञ्चक्रिरे आ. प्रेडयिषीष्ट प्रेडयिषीयास्ताम् प्रेडयिषीरन् श्व. प्रेडयिता प्रेडयितारौ प्रेडयितारः भ. प्रेडयिष्यते मेडयिष्येते प्रेडयिष्यन्ते क्रि. अम्रेडयिष्यत अम्रेडयिष्येताम् अम्रेडयिष्यन्त २३७ म्लेड़ (म्लेड्) उन्मादे। परस्मैपद व. म्लेडयति म्लेडयतः म्लेडयन्ति स. म्लेडयेत् म्लेडयेताम् म्लेडयेयुः प. म्लेडयतु/म्लेडयतात् म्लेडयताम् । म्लेडयन्तु ह्य. अम्लेडयत् अम्लेडयताम् अम्लेडयन् अ. अमिम्लेडत् अमिम्लेडताम् अमिम्लेडन् प. म्लेडयाञ्चकार म्लेडयाञ्चक्रतुः म्लेडयाञ्चक्रुः आ. म्लेड्यात् म्लेड्यास्ताम् म्लेड्यासुः श्व. म्लेडयिता म्लेडयितारौ म्लेडयितारः भ. म्लेडयिष्यति म्लेडयिष्यतः म्लेडयिष्यन्ति क्रि. अम्लेडयिष्यत् अम्लेडयिष्यताम् अम्लेडयिष्यन् आत्मनेपद व. म्लेडयते म्लेडयेते म्लेडयन्ते स. म्लेडयेत म्लेडयेयाताम् म्लेडयेरन् प. म्लेडयताम् म्लेडयेताम् म्लेडयन्ताम् ह्य. अम्लेडयत अम्लेडयेताम् अम्लेडयन्त अ. अमिम्लेडत अमिम्लेडेताम् अमिम्लेडन्त प. म्लेडयाञ्चक्रे म्लेडयाञ्चक्राते म्लेडयाञ्चक्रिरे आ. म्लेडयिषीष्ट म्लेडयिषीयास्ताम् म्लेडयिषीरन् श्व. म्लेडयिता म्लेडयितारौ म्लेडयितार: भ. म्लेडयिष्यते म्लेडयिष्येते म्लेडयिष्यन्ते क्रि. अम्लेडयिष्यत अम्लेडयिष्येताम् अम्लेडयिष्यन्त २३८ लोड़ (लोड्) उन्मादे। परस्मैपद व. लोडयति लोडयतः लोडयन्ति स. लोडयेत् लोडयेताम् प. लोडयतु/लोडयतात् लोडयताम् लोडयन्तु ह्य. अलोडयत् अलोडयताम् अलोडयन् अ. अलुलोडत् अलुलोडताम् अलुलोडन् प. लोडयाञ्चकार लोडयाञ्चक्रतुः लोडयाञ्चक्रुः आ. लोड्यात् लोड्यास्ताम् श्व. लोडयिता लोडयितारौ लोडयितारः भ. लोडयिष्यति लोडयिष्यतः लोडयिष्यन्ति लोडयेयुः लोड्यासुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy