SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ 103 णिगन्तप्रक्रिया (भ्वादिगण) प. मण्डयाञ्चक्रे मण्डयाञ्चक्राते मण्डयाञ्चक्रिरे । शौडयामि शौडयावः शौडयामः आ. मण्डयिषीष्ट मण्डयिषीयास्ताम् मण्डयिषीरन् । स. शौडयेत् शौडयेताम् शौडयेयुः श्व. मण्डयिता मण्डयितारौ मण्डयितारः शौडये: शौडयेतम् शौडयेत भ. मण्डयिष्यते मण्डयिष्येते मण्डयिष्यन्ते शौडयेयम् शौडयेव शौडयेम क्रि. अमण्डयिष्यत अमण्डयिष्येताम् अमण्डयिष्यन्त | प. शौडयतु/शौडयतात् शौडयताम् शौडयन्तु २३२ गड्ड (गण्ड्) वदनैकदेशे। शौडय/शौडयतात् शौडयतम् . शौडयत शौडयानि शौडयाव शौडयाम परस्मैपद | ह्य. अशौडयत् अशौडयताम् अशौडयन् व. गण्डयति गण्डयतः गण्डयन्ति अशौडयः अशौडयतम् अशौडयत स. गण्डयेत् गण्डयेताम् गण्डयेयुः अशौडयम् अशौडयाव अशौडयाम प. गण्डयतु/गण्डयतात् गण्डयताम् गण्डयन्तु | अ. अशुशौडत् अशुशौडताम् अशुशौडन् ह्य. अगण्डयत् अगण्डयताम् अगण्डयन् अशुशौडः अशुशौडतम् अशुशौडत अ. अजगण्डत् अजगण्डताम् अजगण्डन् अशुशौडम् अशुशौडाव अशुशौडाम प. गण्डयाञ्चकार गण्डयाञ्चक्रतुः | प. शौडयाञ्चकार शौडयाञ्चक्रतुः शौडयाञ्चक्रुः आ. गण्ड्यात् गण्ड्यास्ताम् गण्ड्यासुः शौडयाञ्चकर्थ शौडयाञ्चक्रथुः शौडयाञ्चक्र श्व. गण्डयिता गण्डयितारौ गण्डयितारः शौडयाञ्चकार/चकर शौडयाञ्चकृव । शौडयाञ्चकृम भ. गण्डयिष्यति गण्डयिष्यतः गण्डयिष्यन्ति शौडयाम्बभूव/शौडयामास क्रि. अगण्डयिष्यत् अगण्डयिष्यताम् अगण्डयिष्यन् आ. शौड्यात् शौड्यास्ताम् आत्मनेपद शौड्याः शौड्यास्तम् शौड्यास्त व. गण्डयते गण्डयेते गण्डयन्ते शौड्यासम् शौड्यास्व शौड्यास्म स. गण्डयेत गण्डयेयाताम् गण्डयेरन् श्व. शौडयिता शौडयितारौ शौडयितारः प. गण्डयताम् गण्डयेताम् गण्डयन्ताम् शौडयितासि शौडयितास्थ: शौडयितास्थ ह्य. अगण्डयत अगण्डयेताम् अगण्डयन्त शौडयितास्मि शौडयितास्वः शौडयितास्मः अ. अजगण्डत अजगण्डेताम् अजगण्डन्त भ. शौडयिष्यति शौडयिष्यतः शौडयिष्यन्ति प. गण्डयाञ्चके गण्डयाञ्चक्राते गण्डयाञ्चक्रिरे शौडयिष्यसि शौडयिष्यथ: शौडयिष्यथ आ. गण्डयिषीष्ट गण्डयिषीयास्ताम् गण्डयिषीरन् श्व. गण्डयिता गण्डयितारौ गण्डयितारः शौडयिष्यामि शौडयिष्यावः शौडयिष्यामः भ. गण्डयिष्यते गण्डयिष्येते गण्डयिष्यन्ते । क्रि. अशौडयिष्यत् अशौडयिष्यताम् अशौडयिष्यन् अशौडयिष्यः अशौडयिष्यतम् अशौडयिष्यत क्रि. अगण्डयिष्यत अगण्डयिष्येताम् अगण्डयिष्यन्त अशौडयिष्यम् अशौडयिष्याव अशौडयिष्याम २३३ शौड़ (शौड्) गर्वे। आत्मनेपद परस्मैपद व. शौडयते शौडयेते शौडयन्ते व, शौडयति शौडयत: शौडयन्ति शौडयसे शौडयेथे शौडयध्वे शौडयसि शौडयथः शौडयथ शौडये शौडयावहे शौडयामहे शौड्यासुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy