SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ 102 २२९ पुड्ड (पुण्ड्) प्रमर्दने । परस्मैपद पुण्डयतः व. पुण्डयति स. पुण्डयेत् डाम् प. पुण्डयतु / पुण्डयतात् पुण्डयताम् ह्य. अपुण्डयत् अपुण्डयताम् अपुपुण्डताम् पुण्डयाञ्चक्रतुः पुण्ड्यास्ताम् अ. अपुपुण्डत् प. पुण्डयाञ्चकार आ. पुण्ड्यात् श्व पुण्डयिता भ. पुण्डयिष्यति क्रि. अपुण्डयिष्यत् व. पुण्डयते स. पुण्डयेत प. पुण्डयताम् ह्य. अपुण्डयत अ. अपुपुण्डत प. पुण्डयाञ्चक्रे आ. पुण्डयिषीष्ट व. पुण्डयिता भ. पुण्डयिष्यते क्रि. अपुण्डयिष्यत Jain Education International पुण्डयन्ति पुण्डयेयुः पुण्डयन्तु अपुण्डयन् अपुपुण्डन् व. मुण्डयति स. मुण्डयेत् प. मुण्डयतु/ मुण्डयतात् मुण्डयताम् ह्य. अमुण्डयत् अमुण्डयताम् अ. अमुमुण्डत् अमुमुण्डताम् प. मुण्डयाञ्चकार मुण्डयाञ्चक्रतुः पुण्डयाञ्चक्रुः पुण्ड्यासुः पुण्ड डा: पुण्डयिष्यतः पुण्डयिष्यन्ति अपुण्डयिष्यताम् अपुण्डयिष्यन् आत्मनेपद पुण्ड ड पुण्डयेयाताम् ड पुण्ड पुण्डयन्ताम् अण्डताम् अपुण्डयन्त अण्डे अपुपुण्डन्त पुण्डयाञ्चक्राते पुण्डयाञ्चक्रिरे पुण्डयिषीयास्ताम् पुण्डयिषीरन् पुण्डि पुण्डतिर पुण्डि ड अपुण्डयिष्येताम् अपुण्डयिष्यन्त २३० मुड्डु (मुण्ड्) खण्डने च । परस्मैपद मुण्डयतः मुण्डयेताम् मुण्डयन्ति मुण्डयेः मुण्डयन्तु अमुण्डयन् अमुमुण्डन् मुण्डयाञ्चक्रुः आ. मुण्ड्यात् श्व. मुण्डयिता भ. मुण्डयिष्यति क्रि. अमुण्डयिष्यत् व. मुण्ड स. मुण्डयेत प. मुण्डयताम् ह्य. अमुण्डयत अ. अमुमुण्डत प. मुण्डयाञ्चक्रे आ. मुण्डयिषीष्ट श्व. मुण्डयिता भ. मुण्डयिष्यते क्रि. अमुण्डयिष्यत आ. मण्ड्यात् श्व. मण्डयिता भ. मण्डयिष्यति क्रि. अमण्डयिष्यत् व. मण्डयते स. मण्डयेत धातुरत्नाकर द्वितीय भाग मुण्ड्यास्ताम् मुण्ड्यासुः मुण्डयितारौ मुण्डयितारः मुण्डयिष्यतः मुण्डयिष्यन्ति अमुण्डयिष्यताम् अमुण्डयिष्यन् आत्मनेपद व. मण्डयति स. मण्डयेत् प. मण्डयतु / मण्डयतात् मण्डयताम् मण्डयन्तु ह्य. अमण्डयत् अमण्डयताम् अमण्डयन् अ. अममण्डत् अममण्डताम् अममण्डन् प. मण्डयाञ्चकार मण्डयाञ्चक्रतुः मण्डयाञ्चक्रुः मण्ड्यास्ताम् मण्ड्यासुः मण्डयितारौ मण्डयितार: मण्डयिष्यतः मण्डयिष्यन्ति अमण्डयिष्यताम् अमण्डयिष्यन् आत्मनेपद मण्डयेते प. मण्डयताम् ह्य. अमण्डयत अ. अममण्डत For Private & Personal Use Only मुण्डयन्ते मुण्डयेरन् मुण्डयेताम् मुण्डयन्ताम् अण्डताम् अमुण्डयन्त अमुमुण्डेताम् अमुमुण्डन्त मुण्डयाञ्चक्राते मुण्डयाञ्चक्रिरे मुण्डयिषीयास्ताम् मुण्डयिषीरन् मुण्ड ड २३१ मड्डु (मण्ड्) भूषायाम् । परस्मैपद मुण्डयितारः मुण्डयिष्ये मुण्डयिष्यन्ते अमुण्डयिष्येताम् अमुण्डयिष्यन्त मण्डयतः मण्डयेताम् मण्डयन्ति मण्डयेयुः मण्डयन्ते मण्डयेयाताम् ड मण्डताम् अण्डताम् अण्डे मण्डयन्ताम् अमण्डयन्त अममण्डन्त www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy