SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) स. शुण्ठयेत् शुण्ठताम् प. शुण्ठयतु / शुण्ठयतात् शुण्ठयताम् ह्य. अशुण्ठयत् अशुण्ठयताम् अ. अशुशुण्ठत् अशुशुण्ठताम् प. शुण्ठयाञ्चकार शुण्ठयाञ्चक्रतुः आ. शुण्ठ्यात् शुण्ठ्यास्ताम् श्व. शुण्ठयिता शुण्ठयितारौ भ. शुण्ठयिष्यति क्रि. अशुण्ठयिष्यत् व. शुण्ठयते स. शुण्ठयेत प. शुण्ठयताम् ह्य. अशुण्ठयत अ. अशुशुण्ठत प. शुण्ठयाञ्चक्रे आ. शुण्ठयिषीष्ट श्व. शुण्ठयिता भ. शुण्ठयिष्यते क्रि. अशुण्ठयिष्यत आ. आठ्यात् श्व. आठयिता भ. आठयिष्यति क्रि. आठयिष्यत् शुण्ठयेयुः शुण्ठयन्तु अशुण्ठयन् अशुशुण्ठन् शुण्ठयाञ्चक्रुः शुण्ठ्यासुः शुण्ठयितार: शुण्ठयिष्यन्ति यतः अशुण्ठयिष्यताम् अशुण्ठयिष्यन् आत्मनेपद शुण्ठयेते शुण्ठयन्ते शुण्ठयेरन् शुण्ठयन्ताम् अशुण्ठयन्त अशुशुण्ठन्त च शुण्ठयाञ्चक्रिरे शुण्ठयिषीयास्ताम् शुण्ठयिषीरन् यता Jain Education International शुण्ठताम् म् शुण्ठताम् ठे शुण्ठयिष्येते शुण्ठयिष्यन्ते अशुण्ठयिष्येताम् अशुण्ठयिष्यन्त २२७ अठ (अठ्) गतौ । व. आठयति आठयतः स. आठयेत् आठताम् प. आठयतु/आठयतात् आठयताम् ह्य. आठयत् अ. आटिठत् प. आठयाञ्चकार परस्मैपद आठयन्ति आठयेयुः आठयन्तु आठयताम् आठयन् आटिठताम् आटिठन् आठयाञ्चक्रतुः आठयाञ्चक्रुः आठ्यास्ताम् आठ्यासुः आठयितारौ आठयितारः आठयिष्यतः आठयिष्यन्ति आठयिष्याम् आठयिष्यन् आत्मनेपद व. आठयते स. आठयेत प. आठयताम् ह्य आठयत अ. आटिठत प. आठयाञ्चक्रे आ. आठयिषीष्ट श्व. आठयिता भ. आठयिष्यते क्रि. आठयिष्यत भ. रुण्ठयिष्यति क्रि. अरुण्ठयिष्यत् व. रुण्ठयते स. रुण्ठयेत प. रुण्ठयताम् ह्य. अरुण्ठयत व. रुण्ठयति रुण्ठयतः स. रुण्ठयेत् रुण्ठताम् प. रुण्ठयतु/रुण्ठयतात् रुण्ठयताम् ह्य. अरुण्ठयत् अरुण्ठयताम् अ. अरुरुण्ठत् अरुरुण्ठताम् प. रुण्ठयाञ्चकार रुण्ठयाञ्चक्रतुः आ. रुण्ठ्यात् रुण्ठ्यास्ताम् श्व. रुण्ठयिता रुण्ठयितारौ रुण्ठयिष्यतः अ. अरुरुण्ठत प. रुण्ठयाञ्चक्रे आ. रुण्ठयिषीष्ट आठयितारौ आठयिष्येते आठयिष्येताम् २२८ रुठु (रुण्ठ्) गतौ । श्व. रुण्ठयिता भ. रुण्ठयिष्यते क्रि. अरुण्ठयिष्यत For Private & Personal Use Only आठयेते आठयेयाताम् आठयेताम् आठयेताम् आटिठेताम् आठयाञ्चक्रा आठयाञ्चक्रिरे आठयिषीयास्ताम् आठयिषीरन् आठयितारः आठयिष्यन्ते आठयिष्यन्त परस्मैपद आठयन्ते आठयेरन् आठयन्ताम् आठयन्त आटिठन्त रुण्ठयन्ति रुण्ठयेयुः रुण्ठयन्तु अरुण्ठयन् अरुरुण्ठन् रुण्ठयाञ्चक्रुः रुण्ठ्यासुः रुण्ठयितार: 101 रुण्ठयिष्यन्ति अरुण्ठयिष्यताम् अरुण्ठयिष्यन् आत्मनेपद रुण्ठयेते रुण्ठयेयाताम् म् अरुण्ठताम् अरुरुण्ठेताम् अरुरुण्ठन्त रुण्ठयाञ्चक्राते रुण्ठयाञ्चक्रिरे रुण्ठयिषीयास्ताम् रुण्ठयिषीरन् रुण्ठयितारौ रुण्ठयितार: रुण्ठयिष्येते रुण्ठयिष्यन्ते अरुण्ठयिष्येताम् अरुण्ठयिष्यन्त रुण्ठयन्ते रुण्ठयेरन् रुण्ठयन्ताम् अरुण्ठयन्त www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy