SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ 100 धातुरत्नाकर द्वितीय भाग शोठयेरन् प. शोठयाञ्चकार शोठयाञ्चक्रतुः शोठयाञ्चक्रुः आ. शोठ्यात् शोठ्यास्ताम् शोठ्यासुः श्व. शोठयिता शोठयितारौ शोठयितार: भ. शोठयिष्यति शोठयिष्यतः शोठयिष्यन्ति क्रि. अशोठयिष्यत् अशोठयिष्यताम् अशोठयिष्यन् आत्मनेपद व. शोठयते 'शोठयेते शोठयन्ते स. शोठयेत शोठयेयाताम् प. शोठयताम् शोठयेताम् शोठयन्ताम् ह्य. अशोठयत अशोठयेताम् अशोठयन्त अ. अशूशुठत अशूशुठेताम् अशूशुठन्त प. शोठयाञ्चके शोठयाञ्चक्राते शोठयाञ्चक्रिरे आ. शोठयिषीष्ट शोठयिषीयास्ताम् शोठयिषीरन श्व. शोठयिता शोठयितारौ शोठयितारः भ. शोठयिष्यते शोठयिष्येते शोठयिष्यन्ते क्रि. अशोठयिष्यत अशोठयिष्येताम अशोठयिष्यन्त २२४ कुठु (कुण्ठ्) आलस्ये च। परस्मैपद व. कुण्ठयति कुण्ठयतः कुण्ठयन्ति स. कुण्ठयेत् कुण्ठयेताम् कुण्ठयेयुः प. कुण्ठयतु/कुण्ठयतात् कुण्ठयताम् कुण्ठयन्तु ह्य. अकुण्ठयत् अकुण्ठयताम् अकुण्ठयन् अ. अचुकुण्ठत् अचुकुण्ठताम् अचुकुण्ठन् प. कुण्ठयाञ्चकार कुण्ठयाञ्चक्रतुः कुण्ठयाञ्चक्रुः आ. कुण्ठ्यात् कुण्ठ्यास्ताम् कुण्ठ्यासुः श्व. कुण्ठयिता कुण्ठयितारी कुण्ठयितारः भ. कुण्ठयिष्यति कुण्ठयिष्यतः कुण्ठयिष्यन्ति क्रि, अकुण्ठयिष्यत् अकुण्ठयिष्यताम् अकुण्ठयिष्यन् आत्मनेपद व. कुण्ठयते कुण्ठयन्ते स. कुण्ठयेत कुण्ठयेयाताम् कुण्ठयेरन् प. कुण्ठयताम् कुण्ठयेताम् कुण्ठयन्ताम् ह्य. अकुण्ठयत अकुण्ठयेताम् अकुण्ठयन्त अ. अचुकुण्ठत __अचुकुण्ठेताम् अचुकुण्ठन्त प. कुण्ठयाञ्चक्रे ___ कुण्ठयाञ्चक्राते कुण्ठयाश्चक्रिरे आ. कुण्ठयिषीष्ट कुण्ठयिषीयास्ताम् कुण्ठयिषीरन् श्व. कुण्ठयिता कुण्ठयितारौ कुण्ठयितारः भ. कुण्ठयिष्यते कुण्ठयिष्येते कुण्ठयिष्यन्ते क्रि. अकुण्ठयिष्यत अकुण्ठयिष्येताम् अकुण्ठयिष्यन्त २२५ लुठु (लुण्ठ्) आलस्ये च। परस्मैपद व. लुण्ठयति लुण्ठयतः लुण्ठयन्ति स. लुण्ठयेत् लुण्ठयेताम् लुण्ठयेयुः प. लुण्ठयतु/लुण्ठयतात् लुण्ठयताम् लुण्ठयन्तु ह्य. अलुण्ठयत् अलुण्ठयताम् अलुण्ठयन् अ. अलुलुण्ठत् अनुलुण्ठताम् अलुलुण्ठन् प. लुण्ठयाञ्चकार लुण्ठयाश्चक्रतुः लुण्ठयाञ्चक्रुः आ. लुण्ठ्यात् लुण्ठ्यास्ताम् लुण्ठ्यासुः श्व. लुण्ठयिता लुण्ठयितारौ लुण्ठयितारः भ. लुण्ठयिष्यति लुण्ठयिष्यतः लुण्ठयिष्यन्ति क्रि. अलुण्ठयिष्यत् अलुण्ठयिष्यताम् अलुण्ठयिष्यन् आत्मनेपद व. लुण्ठयते लुण्ठयेते लुण्ठयन्ते स. लुण्ठयेत लुण्ठयेयाताम् लुण्ठयेरन् प. लुण्ठयताम् लुण्ठयेताम् लुण्ठयन्ताम् ह्य. अलुण्ठयत अलुण्ठयेताम् अलुण्ठयन्त अ. अलुलुण्ठत अलुलुण्ठेताम् अलुलुण्ठन्त प. लुण्ठयाञ्चके लुण्ठयाञ्चक्राते लुण्ठयाञ्चक्रिरे आ. लुण्ठयिषीष्ट लुण्ठयिषीयास्ताम् लुण्ठयिषीरन् श्व. लुण्ठयिता लुण्ठयितारौ लुण्ठयितारः भ. लुण्ठयिष्यते लुण्ठयिष्येते लुण्ठयिष्यन्ते क्रि. अलुण्ठयिष्यत अलुण्ठयिष्येताम् अलुण्ठयिष्यन्त २२६ शुतु (शुण्ठ्) शोषणे। परस्मैपद | व. शुण्ठयति शुण्ठयतः शुण्ठयन्ति कुण्ठयेते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy