SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) भ. पेठयिष्यते पेठयिष्येते पेठयिष्यन्ते क्रि. अपेठयिष्यत अपेठयिष्येताम् अपेठयिष्यन्त २२२ शठ (श) कैतवे च। आत्मनेपद व. लोठयते लोठयेते लोठयन्ते स. लोठयेत लोठयेयाताम् लोठयेरन् प. लोठयताम् लोठयेताम् लोठयन्ताम् ह्य. अलोठयत अलोठयेताम् अलोठयन्त अ. अलूलुठत अलूलुठेताम् अलूलुठन्त प. लोठयाञ्चके लोठयाञ्चक्राते लोठयाञ्चक्रिरे आ. लोठयिषीष्ट लोठयिषीयास्ताम् लोठयिषीरन् श्व. लोठयिता लोठयितारौ लोठयितार: भ. लोठयिष्यते लोठयिष्येते लोठयिष्यन्ते क्रि. अलोठयिष्यत अलोठयिष्येताम् अलोठयिष्यन्त २२१ पिठ (पिठ्) हिंसासंकेशनयोः। पेठयन्ति पेठयेयुः पेठयन्तु व. पेठयति स. पेठयेत् प. पेठयतु पेठयतात् ह्य. अपेठयत् अ. अपीपिठत् प. पेठयाञ्चकार आ. पेठ्यात् श्व. पेठयिता भ. पेठयिष्यति क्रि. अपेठयिष्यत् परस्मैपद पेठयत: पेठयेताम् पेठयताम् अपेठयताम् अपीपिठताम् पेठयाञ्चक्रतुः पेठ्यास्ताम् पेठयितारौ पेठयिष्यतः अपेठयिष्यताम् आत्मनेपद पेठयेते पेठयेयाताम् पेठयेताम् अपेठयेताम् अपीपिठेताम् पेठयाञ्चक्राते पेठयिषीयास्ताम् - पेठयितारौ परस्मैपद व. शाठयति श:उयतः शाठयन्ति स. शाठयेत् शाठयेताम् शाठयेयुः प. शाठयतु/शाठयतात् शाठयताम् शाठयन्तु ह्य. अशाठयत् अशाठयताम् अशाठयन् अ. अशीशठत् अशीशठताम् अशीशठन् प. शाठयाञ्चकार शाठयाञ्चक्रतुः शाठयाञ्चक्रुः आ. शाठ्यात् शाठ्यास्ताम् शाठ्यासुः श्व. शाठयिता शाठयितारौ शाठयितार: भ. शाठयिष्यति शाठयिष्यतः शाठयिष्यन्ति क्रि. अशाठयिष्यत् अशाठयिष्यताम् अशाठयिष्यन् आत्मनेपद व. शाठयते शाठयेते शाठयन्ते स. शाठयेत शाठयेयाताम् शाठयेरन् प. शाठयताम् शाठयेताम् शाठयन्ताम् ह्य. अशाठयत अशाठयेताम् अशाठयन्त अ. अशीशठत अशीशठेताम् अशीशठन्त प. शाठयाञ्चक्रे शाठयाञ्चक्राते शाठयाञ्चक्रिरे आ. शाठयिषीष्ट शाठयिषीयास्ताम् शाठयिषीरन् श्व. शाठयिता शाठयितारौ शाठयितार: भ. शाठयिष्यते शाठयिष्येते शाठयिष्यन्ते क्रि. अशाठयिष्यत अशाठयिष्येताम् अशाठयिष्यन्त २२३ शुठ (शु) गतिप्रतीपाते। अपेठयन् अपीपिठन् पेठयाञ्चक्रुः पेठ्यासुः पेठयितार: पेठयिष्यन्ति अपेठयिष्यन् व. पेठयते स. पेठयेत प. पेठयताम् अपेठयत अ. अपीपिठत प. पेठयाञ्चके आ. पेठयिषीष्ट श्र. पेठयिता पेठयन्ते पेठयेरन् पेठयन्ताम् अपेठयन्त अपीपिठन्त पेठयाञ्चक्रिरे पेठयिषीरन् पेठयितार: परस्मैपद व. शोठयति शोठयतः स. शोठयेत् शोठयेताम् प. शोठयतु/शोठयतात् शोठयताम् ह्य. अशोठयत् अशोठयताम् अ. अशूशुठत् अशूशुठताम् शोठयन्ति शोठयेयुः शोठयन्तु अशोठयन् अशूशुठन् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy